SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ बीओ सग्गो तुरओह-खुरग्ग-विक्खद-क्खिदि-पिट्ठोच्चलिदेहिं० रेणुहि । परिदो हरिदंगणा-घण-त्थणं-कुंभावरणंबराइदं ॥१६॥ असि-विप्फरिअग्गि-विज्जुला चल-दोग्घट्ट-कडप्प-वारिआ । २९पडह-द्धणि-गज्जिआ अ सा पुदणा सोहइ पाउसोवमा ॥१७॥ जलहि तरिऊण सेउणा पमलिज्जंत-तडंत-पाअवं । चलणाहइ-सिण्ण-भूअलं जदु-सेण्णं विविणाइ बाहइ ॥१८॥ कुल-पव्वअ-वंद-कंदरा-पअवी-लंघण-२'केलि-जंघिआ । तुरिअं चिअ ओदरंति दे बलि-गेहं जदुणाह-सेणिआ ॥१९॥ तुरगौघखुराग्रविक्षतक्षितिपृष्ठोच्चलितैः रेणुभिः । परितो हरिदङ्गनाघनस्तनकुम्भावरणाम्बरायितम् ॥१६॥ असिविस्फुरिताग्निविधुच्चलगजसमूहवारिदा । पटहध्वनिगजिता च सा पृतनाऽशोभत प्रावृडुपमा ॥१७॥ जलधि तीर्खा सेतुना प्रमद्यमानतटन्तपादपम् । चरणाहतिशीर्णभूतलं यदुसैन्यं विपिनान्यपाक्रामत् [बाधते] ||१८|| कुलपर्वतवृन्दकन्दरापदवीलङ्घनकेलिजानिकाः । त्वरितमेवावातरंस्ते बलिगेहं यदुनाथसैनिकाः ॥१९॥ (२०) पिठ्ठच्चळिदेहि. (२१) पहटध्वणि. (२२) पअविळळंधण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy