SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ बीओ सग्गो २३ कुहणा-मणुअत्तणोइअं वअणं से सुणिऊण णारदो । णिहुअं हसिऊण भारई गहिरं जंपइ११ संभिआअरं ॥८॥ विसजेहि विहो विसण्णदं कुमरो जीवइ१२ रोप्पिणेअओ । सुणु किं दु३ बलिस्स सूणुणा णिअदो चिट्ठइ दुट्ठ-बुद्धिणा ॥९॥ सिविणे दणुअस्स तस्स सो१४ दुहिआए किल दिक्खिदो जदो१५ । अह मंत-बलेण कडिओ णिहुअं तीअ सहीअणेण तो ॥१०॥ अह जाणिअ बाण-दाणवो कुविदो बज्झइजुज्झ-मज्झए । इअ संपइ सो उवागओ तुह सोण्हा-तणओ अदंसणं ॥११॥ कुहनामनुजत्वोचितं वचनमस्य श्रुत्वा नारदः । निभृतं हसित्वा भारी गभीरामजल्पत् संभृतादरम् ॥८॥ विसृज विभो विषण्णतां कुमारो जीवति शैक्मिणेयजः । शृणु किं तु बलेः सूनुना नियतस्तिष्ठति दुष्टबुद्धिना ॥९॥ स्वप्ने दनुजस्य तस्य स दुहिता किल दृष्टो यतः । अथ मन्त्रबलेन कर्षितो निभृतं तस्याः सखीजनेन ततः ॥ ॥१०॥ अथ ज्ञात्वा बाणदानवः कुपितोऽबध्नायुद्धमध्ये । इति संप्रति स उपागतस्तव स्तुषातनयोऽदर्शनम् ॥११॥ (१३) कीदु. (११) जप्पइ. (१४) दणुअंतणस्स सो. (१२) जिव्वइ. (१५) जणो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy