________________
२२
उसाणिरुद्धं
फलिअं सुकिएण भूरिणा बहुजम्मंतर-संभिएण मे । चलणा' तुह जं णिभालिआ सअलं किब्बिसमुप्फुसंति जे ॥४॥
इह होति विसाअसालिणो महु-भोअंधअ-विहि-जादवा । अपअब्भ-वओ जदो गदो अणिरुद्धो सहसा अदंसणं ॥५॥
विचिणिज्जइ सव्वदो-दिसं ण उ सो दीसइ वंस-वड्डणो' । अहवा पहवेज्ज को जरो विवरीदम्मि, विहिम्मि कम्मसु ॥६॥
स विसाअ-भरो लघूकिदो भअवं तुज्झ विलोअणेण णो । मिहिरम्मि समुग्गए कर्हि कमलाणं हिमजो पराहवो ॥७॥
फलितं सुकृतेन भूरिणा बहुजन्मान्तरसंभृतेन मे । चरणौ तव यन्निभालितौ सकलं किल्बिषमुन्मृष्टो यौ ॥४॥
इह भवन्ति विषादशालिनो मधुभोजान्धकवृष्णियादवाः । अप्रगल्भवयाः यतो गतोऽनिरुद्धः सहसाऽदर्शनम् ॥५॥
विचीयते सर्वतोदिशं न तु स दृश्यते वंशवर्धनः । अथ वा प्रभवेत् को नरो विपरीते विधौ कर्मसु ॥६॥
सविषादभरो लघूकृतो भगवन् तव विलोकनेन नः । मिहिरे समुद्गते क्व कमलानां हिमजः पराभवः ॥७॥
-
(८) चळणो.
(९) विळणिज्जइ.
(१०) वठ्ठणो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org