SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ २२ उसाणिरुद्धं फलिअं सुकिएण भूरिणा बहुजम्मंतर-संभिएण मे । चलणा' तुह जं णिभालिआ सअलं किब्बिसमुप्फुसंति जे ॥४॥ इह होति विसाअसालिणो महु-भोअंधअ-विहि-जादवा । अपअब्भ-वओ जदो गदो अणिरुद्धो सहसा अदंसणं ॥५॥ विचिणिज्जइ सव्वदो-दिसं ण उ सो दीसइ वंस-वड्डणो' । अहवा पहवेज्ज को जरो विवरीदम्मि, विहिम्मि कम्मसु ॥६॥ स विसाअ-भरो लघूकिदो भअवं तुज्झ विलोअणेण णो । मिहिरम्मि समुग्गए कर्हि कमलाणं हिमजो पराहवो ॥७॥ फलितं सुकृतेन भूरिणा बहुजन्मान्तरसंभृतेन मे । चरणौ तव यन्निभालितौ सकलं किल्बिषमुन्मृष्टो यौ ॥४॥ इह भवन्ति विषादशालिनो मधुभोजान्धकवृष्णियादवाः । अप्रगल्भवयाः यतो गतोऽनिरुद्धः सहसाऽदर्शनम् ॥५॥ विचीयते सर्वतोदिशं न तु स दृश्यते वंशवर्धनः । अथ वा प्रभवेत् को नरो विपरीते विधौ कर्मसु ॥६॥ सविषादभरो लघूकृतो भगवन् तव विलोकनेन नः । मिहिरे समुद्गते क्व कमलानां हिमजः पराभवः ॥७॥ - (८) चळणो. (९) विळणिज्जइ. (१०) वठ्ठणो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy