SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ उसाणिरुद्धं पज्जुण्णिणा भण्णइ देच्चराओ कअं कअं तुज्झ विकत्थणेण । कण्हस्स पोत्तं समरम्मि जेउं सिंघं सिआलो व पवट्टसे किं ॥६८॥ जमस्स दंडस्स सगब्भिआ मे गआ गआ जस्स सिरं कराला । खणं ण जीवेज्ज स वज्जसारा वारेज्ज एसा जइ अस्थि सत्ती ॥६९॥ इत्थं भणंताण महाबलाणं दुवाण९ ताणं गुरु-गव्विदाणं । बाणाणिरुद्धाण समच्छराणं चिराअ संपज्जइ० संपहारो ॥७०॥ बाणो सहस्सेण वि जाई जाइं सत्थाइं१ बाहूहि समुक्खिवेइ । गआअ एक्काअ वि ताइ ताई भिज्जंति पज्जुण्ण-सुएण सज्जो ॥७१॥ प्राद्युम्निनाऽभण्यत दैत्यराजः कृतं कृतं तव विकत्थनेन । कृष्णस्य पौत्रं समरे जेतुं सिंहं शृगाल इव प्रवर्तसे किम् ॥६८॥ यमस्य दण्डस्य सगा मे गदा गता यस्य शिरः कराला । क्षणं न जीवेत् स वज्रसारा वार्यतामेषा यद्यस्ति शक्तिः ॥६९॥ इत्थं भणतोर्महाबलयोद्धयोस्तयोर्गुरुगर्वशीलयोः । बाणानिरुद्धयोः समत्सरयोश्चिराय समपद्यत संप्रहारः ॥७०॥ बाणः सहस्रेणापि यानि यानि शस्त्राणि बाहुभिः समुदक्षिपत् । गदयैकयाऽपि तानि तान्यभिद्यन्त प्रद्युम्नसुतेन सद्यः ॥७१॥ (७९) दुवेण. (८०) संपच्चइ. (७८) यमस्स. (८१) सत्ताइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy