SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ पढमो सग्गो १७ थद्धो इरं विम्हअ-विम्हरिज्जंतुद्दाम-वेरो कुमरं पुलंतो । ठिओ स चित्ते लिहिदो व्व पच्छा सच्छंद-कोवो पस्सं भणाइ ॥६४॥ किं णाम कण्णा-विड २ बाण-णाधं मण्णेहि णिण्णाधमिमं३ पएसं । सहस्सबाहुस्स मह प्पहावं कहं ण आणासि जअ-प्पसिद्धं ॥६५॥ दूसेसि णीसेस-सुरासुराणं णाहस्स बाणस्स सुअं कुमारि । को को तुवं७४ कक्कस-कम्मकारी गुत्तं घरं केण पहा पविट्ठो ॥६६॥ गच्छेहि वंछा५ जइ जीविदुं दे जुज्झेहि ६ जं वा मलणाहिलासी । बाणस्स बाणा हि किआवराहे णेग्घिण्ण-चंडा७ इअ खादिमंता ॥७॥ स्तब्धश्चिरं विस्मयविस्मर्यमाणोद्दामवैरः कुमारं प्रलोकयन् । स्थितः स चित्रे लिखित इव पश्चात् स्वच्छन्दक्रोधः परुषमभणत् ॥६४॥ किं नाम कन्याविट बाणनाथं मन्यसे निथिं इमं प्रदेशम् । सहस्रबाहोर्मम प्रभावं कथं न जानासि जगत्प्रसिद्धम् ॥६५॥ दूषयसि नि:शेषसुरासुराणां नाथस्य बाणस्य सुतां कुमारीम् । कः कस्त्वं कर्कशकर्मकारी गुप्तं गृहं केन पथा प्रविष्टः ॥६६॥ गच्छ वाञ्छा यदि जीवितुं ते युध्यस्व यद्वा मरणाभिलाषी । बाणस्य बाणा हि कृतापराधे नैपुण्यचण्डा इति ख्यातिमन्तः ॥६७|| - (७१) स्वंधो. (७४) कोको तुवं. (७७) णेक्खिण्णचंडा. (७२) कण्णाविट (७५) गच्चेइ वाच्छा. (७३) णिण्णाथमिमं. (७६) जज्झेइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy