SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ पढमो सग्गो रणम्मि घोरे रइणाह-पुत्तं करग्ग-घोलंत-गअं२ भमंतं । सुदुज्जअं मण्णिअ पण्णअत्थं३ खेत्तूण णं बंधइ देच्चणाहो ॥७२॥ णागत्थ-बद्धं करिऊण बालं बाणासुरे झत्ति णिवत्तमाणे । हा णाह हा सुंदर हा पिअ त्ति५ कण्णा समक्वंदइ मुक्क-कंठं ॥७३॥ हा हा हदाए मह कालणादो इमं दसं संपइ लंभिओ सि । तादेण जं वा अदि-णिग्धिणेण६ देव्वेण अण्णं कमुवालहेमि ॥७४॥ इच्छामि मिच्छं विअ रम्म-भोए सच्चं जुउच्छामि८ अ जम्म-लाहं । किं णाम सोक्खं तुमए विणा मे हा णाह दुक्खस्स परं धरेमि ॥७॥ रणे घोरे रतिनाथपुत्रं कराग्रघूर्णमानगदं भ्रमन्तम् । सुदुर्जयं मत्वा पन्नगास्त्रं क्षिप्त्वैनमबध्नात् दैत्यनाथः ॥७२॥ नागास्त्रबद्धं कृत्वा बालं बाणासुरे झटिति निवर्तमाने । हा नाथ हा सुन्दर हा प्रियेति कन्या समाक्रन्दत् मुक्तकण्ठम् ॥७३॥ हा हा हतायाः मम कारणादिमां दशां संप्रति लम्भितोऽसि । तातेन यद्वाऽतिनिघृणेन दैवेनान्यं कमुपालभे ॥७४।। इच्छामि मिथ्यैव रम्यभोगान् सत्यं जुगुप्सामि च जन्मलाभम् । किं नाम सौख्यं त्वया विना मे हा नाथ दुःखाय परं ध्रिये ॥ ॥५॥ (८२) घोणिज्जग. (८५) पियेति. (८८) जुअच्चामि. (८३) पण्णअंके. (८६) अदिणिक्खिणेण. (८४) नागात्तबद्धं. (८७) दव्वेण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy