SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ पढमो सग्गो सिंगार - जोणिस्स कुअंड जुग्गं" णीलुप्पलाणं जुअलं च लोलं । पिक्कं च १ बिंबी-फलअं वहंतो विहाइ चंदो विअलंक - रम्मो ॥ ४८ ॥ विच्छिण्ण- मज्झा व‍ सुवण्ण-वेल्ली किमुत्तरद्वेण सिद्धि-सोहे । वहेइ पीणे कलधोअ-कुंभे रंभे अहंभो ४ अवरद्धएणं ॥ ४९ ॥ समुच्चला णिच्चल ५५ - विज्जुला वा समूढ - रूवा ससि जोण्हआ वा । सुहंबु - रासिस्स६ सुआ किमेसा सुहाहि सिंचेइ विलोअणे मे ॥५०॥ इअ फुडुप्पण्ण" - मणो- विआरं णिज्झाअ" तं भासइ चित्तलेहा । इअं खु बाणस्स सुआ सुगत्ती कुमाल दिण्णा तुह वम्महेण ॥ ५१ ॥ शृङ्गारयोः कोदण्डयुग्मं नीलोत्पलयोर्युगलं च लोलम् । पक्कं च बिम्बीफलं वहन् विभाति चन्द्रो विकलङ्करम्यः ॥४८॥ विच्छिन्नमध्याऽपि सुवर्णवल्ली किमुत्तरार्धेन स्निग्धशोभौ । वहति पीनौ कलधौतकुम्भौ रम्भे च हंहो अपरार्धेन ॥४९॥ समुज्ज्वला निश्चलविद्युद्वा समूढरूपा शशिज्योत्स्ना वा । सुधाम्बुराशेः सुता किमेषा सुधाभिः सिञ्चति विलोचने मे ॥५०॥ १३ इति स्फुटयेत्पन्नमनोविकारं निध्याय तमभाषत चित्रलेखा । इयं खलु बाणस्य सुता सुगात्री कुमार दत्ता तुभ्यं मन्मथेन ॥५१॥ (५०) सीगारयोणिस्स कुअण्णयुग्गो. (५१) विकच्च. (५३) सोहम्. (५६) सुहंबुराळस्स. (५४) अंभो. (५७) इदं फुटोप्पण्ण. Jain Education International For Private & Personal Use Only (५२) मद्धा वि. (५५) णिच्चतु(५८) णिच्छाअ. www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy