SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ उसाणिरुद्धं णिम्मक्खिओ भीरु अअं पएसो एसो सराओ पुरिसो तुवं च । दुवाण संभोअ-महोसवे वो सक्खी सअं पुप्फसरो७ जुवाणं ॥४४॥ विहिं विवाहस्स बहुप्पआरं तई सअं जंपइ४८ बाणकण्णे । अण्णोण्ण-बद्ध-प्पणआण जुत्तो तुम्हाण गंधव्व-विवाह-तंतो ॥४५॥ तदो पबुद्धो तरसा ऽणिरुद्धो सविम्हओ४९ पेक्खदि तं कुमारि । अच्छेरमच्छरमहो किमेअं देव्वेण सिटुं ति विआरअंतो ॥४६॥ माआ किमेसा सिविणं किमेअं किमिंदआलं हिअअब्भमो वा । जं दाणि सुंदेर-णिवास-भूमी चअस्थि णारी-रअणं पुरो मे ॥४७॥ निर्मक्षिको भीरु अयं प्रदेशः एष सरागः पुरुषः त्वं च । द्वयोः संभोगमहोत्सवे वां साक्षी स्वयं पुष्पशरो यूनोः ॥४४॥ विधि विवाहस्य बहुप्रकारं त्रयी स्वयं जल्पति बाणकन्ये । अन्योन्यबद्धप्रणययोर्युक्तो युवयोर्गान्धर्वविवाहतन्त्रः ॥४५॥ ततः प्रबुद्धस्तरसाऽनिरुद्धः सविस्मयः प्रेक्षत तां कुमारीम् । आश्चर्यमाश्चर्यमहो किमेतदेवेन सृष्टमिति विचारयन् ॥४६॥ माया किमेषा स्वप्नः किमेष किमिन्द्रजालं हृदयभ्रमो वा । यदिदानीं सौन्दर्यनिवासभूमिश्चकास्ति नारीरत्नं पुरो मे ॥४७॥ (४६) दुवेण. (४९) सविम्मओ. (४७) पुप्पसरो दुवाणम्. (४८) जप्पइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy