________________
पढमो सग्गो
ठाणे उसा कामइ कामणिज्जं कामस्स पुत्तं कमलायदच्छी । जं वा ण लच्छी महुसूअणादो वंछेइ अण्णं इअ चिंतअंती ॥४०॥
मंत - पहावेण महा-विअड्ढा कड्डेइ४४ णिद्दा- विहलंगअं तं । अलक्खि केण वि सोणिअक्खं पुरं च णं पावइ चित्तलेहा ॥ ४१ ॥
कण्णा - घरं तं कुमरं णअंती कण्णूसवं सा वअणं भणाइ । एसो खु सो बाणसुए तुए जो दिट्ठो खणद्धं ४५ सिविणे सिणिद्धं ॥४२॥
एअम्मि वडूंत कुऊहलाई वट्टंतु दे लज्जिअ - वज्जिआई । विसिंखलाई किलिकिंचिआई पोड्डुंगणाए विअ पोढ - जारे ||४३||
स्थाने उषा कामयते काम्यं कामस्य पुत्रं कमलायताक्षी । यद्वा न लक्ष्मीर्मधुसूदनाद्वाञ्छत्यन्यमिति च चिन्तयन्ती ॥४०॥
मन्त्रप्रभावेण महाविदग्धाऽकृष्ट निद्राविह्वलाङ्गतम् । अलक्षिता केनापि शोणिताख्यं पुरं चैनं प्रापयच्चित्रलेखा ॥४१॥
कन्यागृहं तं कुमारं नयन्ती कर्णोत्सवं सा वचनमभणत् । एष खलु स बाणसुते त्वया यो दृष्टः क्षणार्धं स्वप्ने स्निग्धम् ॥४२॥
एतस्मिन् वर्धमानकुतूहलानि वर्धन्तां ते लज्जितवर्जितानि । विशृङ्खलानि किलिकिञ्चितानि प्रौढाङ्गनाया इव प्रौढजारे ॥४३॥
(४३) कामउ.
११
Jain Education International
(४४) कट्ठेइ.
For Private & Personal Use Only
(४५) दिट्ठोवणद्धं.
www.jainelibrary.org