SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ १० तं पच्चभिण्णा - सरसं मुणंती भणाइ कुंभंड- सुआ हसंती | ठाणे मणो रज्जइ दिट्टिआ दे कल्लाणि चंदम्मि व रोहिणीए ॥ ३६ ॥ गोमालिआ लग्ग बाल-चूदे बलाइआ मेल णील - मेहे । रज्जेसु पज्जुण्ण-सुए तुवं पि समग्ग-सोहो सरिसाण सगो ॥३७॥ विज्जा - बलेण चिचअ देच्च कण्णे कण्हस्स” पोत्तं समुवाहरिस्सं । भिंग व पुप्फासव - सोरहेण गीअ - प्पओएण व कण्हसारं ॥३८॥ आसासअंती इअ तं कुमारिं कुंभंडआ४१ कण्हउरं पवण्णा । रत्तिम्मि सुत्तं सुउमार-गत्तं पज्जुण्ण-पुत्तं पणिहालएइ ४२ ॥ ३९॥ तां प्रत्यभिज्ञासरसां जानतीमभणत् कुम्भाण्डसुता हसन्ती । स्थाने मनो रज्यति दिष्ट्या ते कल्याणि चन्द्रे इव रोहिण्याः ||३६|| नवमालिका लगतु बालचूते बलाकिका मिलतु नीलमेघे । रज्यस्व प्रद्युम्नसुते त्वमपि समग्रशोभः सदृशयोः सङ्गः ||३७|| विद्याबलेनैव दैत्यकन्ये कृष्णस्य पौत्रं समुपाहरिष्यामि । भृङ्गमिव पुष्पासवसौरभेण गीतप्रयोगेणेव कृष्णसारम् ॥३८॥ उसाणिरुद्धं आश्वासयन्ती इति तां कुमारीं कुम्भाण्डजा कृष्णपुरं प्रपन्ना । रात्रौ सुप्तं सुकुमारगात्रं प्रद्युम्नपुत्रं प्रण्यभालयत् [ ददर्शेत्यर्थः ] ॥३९॥ (३६) लग्गइ. (३९) कण्णस्स. (४२) ददर्शेत्यर्थः ॥ Jain Education International (३७) मेळतु. (४०) इअ अं. For Private & Personal Use Only (३८) दचकण्णे (४१) कुंभण्णआ. www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy