________________
उसाणिरुद्धं
जदो सि दिट्टो सिविणे इमाए तदो मए मंत-विकडिओ५९ सि । इदोवरं किं णु पिअं करिस्सं तुम्हाण णिम्माण-फलं करती ॥५२॥
अंभोइणीअं विअ राअहंसो राआ-णिसाअं विअ पुण्ण-चंदो । रमेहि पेम्मुम्मुह-माणसाअं तुमं पि लीला-सरसो इमाई ॥५३॥
तो सो वि तोसोदहि-गब्भ-गाढो गाढोवऊढम्मि दिढाहिलासो । मंदक्ख-मंदक्खर-चारु-वाणि हत्थे समागिण्हइ बाणकण्णं ॥५४॥
कदंब-साहा विअ कोरएहिं कंरंबिअंगी पुलअंकुरेहिं । पोरत्थ-वादेण व देण लिद्धा खणे खणे वेवइ सा वराई ॥५५॥
यतोऽसि दृष्टः स्वप्नेऽनया ततो मया मन्त्रविकर्षितोऽसि । इतः परं किं नु प्रियं करिष्यामि युवयोर्निर्माणफलं कुर्वती ॥५२॥
अम्भोजिन्यामिव राजहंसो राकानिशायामिव पूर्णचन्द्रः । रमस्व प्रेमोन्मुखमानसायां त्वमपि लीलासरसोऽस्याम् ॥५३॥
ततः सोऽपि तोषोदधिगर्भगाढो गाढोपगूढे दृढाभिलाषः । मन्दाक्षमन्दाक्षरचारुवाणी हस्ते समागृह्णात् बाणकन्याम् ॥५४॥
कदम्बशाखेव कोरकैः करम्बिताङ्गी पुलकाकुरैः । पौरस्त्यवातेनेव तेन स्पृष्टा क्षणे क्षणेऽवेपत सा वराकी ॥५५।।
(५९) विकट्टितो सि.
(६०) तोसोतहि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org