SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ पढमो सग्गो कं दाणि संदावअरं जुवाणं सद्दावअंती रुदिअं करेसि । आअक्ख णं मे सिविणं किमेअं पच्छादणं मा कुण मज्झ बाले ॥२४॥ इदं तदो जंप बाण - पुत्ती सच्चं भणिस्सं तुह चित्तले । सिलाहणिज्जो सिविणे कुमालो दिट्ठो मए को वि तमाल-णीलो ॥२५॥ केऊर - हारंगद-कुंडलेहिं विभूसिओ पीद- दुकूल - वासो । सुलोअणो सुंदर - मंद - हासो णिरिक्खिदो सो णिस्वाहिरम्मो ॥२६॥ पंचेसुणा वंचिअ - चित्त धेरं सेरं समालिंगिअ मं वराई । अदंसणं झत्ति गदो कढोरो उज्झामि तो से विरहग्गिणा ऽहं ॥२७॥ किमिदानीं संतापकरं युवानं शब्दापयन्ती रुदितं करोषि । आचक्ष्व ननु मे स्वप्नः किमेष प्रच्छादनं मा कुरु मम बाले ॥२४॥ इदं ततोऽजल्पद्वाणपुत्री सत्यं भणिष्यामि ते चित्रलेखे । श्लाघनीयः स्वप्ने कुमारो दृष्टो मया कोऽपि तमालनीलः ॥ २५ ॥ केयूरहाराङ्गदकुण्डलैर्विभूषितः पीतदुकूलवासाः । सुलोचनः सुन्दरमन्दहासो निरीक्षितः स निरुपाधिरम्यः ॥२६॥ पञ्चेषुणा वञ्चितचित्तधैर्यां स्वैरं समालिङ्ग्य मां वराकीम् । अदर्शनं झटिति गतः कठोरो दह्ये ततोऽस्य विरहाग्निनाऽहम् ॥२७॥ (२७) दज्जामि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy