SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ उसाणिरुद्धं अहो उसाए वअणं सुणंती भणादि कुंभंड-सुआ तरट्टी२८ । अलं विसाएण विसाल-णेत्ते मणोरहो होहिइ२९ दे सुसिद्धो ॥२८॥ जे संति लोअत्तिदए जवाणो णीसेस-सोहग्ग-गुणोववण्णा । सव्वे वि दे चित्तवडे२० लिहिस्सं दक्खेज्ज जेणं तुहर१ चित्त-चोरो ॥२९॥ तदो अ सा चित्त-वडे२२ विसाले मणोसिलादीहि सिलाहणिज्जे । णहोअरे दाणव-माणवे अ लिहेइ सव्वे पवणासणे अ ॥३०॥ अअं महेंदो उण एस वण्ही एसो कअंदो णिरिई खु एसो । अअं पएदो पवणो स एसो एसो धणेसो खु अअं महेसो ॥३१॥ अथो उषाया वचनं श्रृण्वती अभणत् कुम्भाण्डसुता विदग्धा । अलं विषादेन विशालनेत्रे मनोरथो भविष्यति ते सुसिद्धः ॥२८॥ ये सन्ति लोकत्रितये युवानो निःशेषसौभाग्यगुणोपपन्नाः । सर्वानपि तांश्चित्रपटे लिखिष्यामि दृश्यते येन तव चित्तचोरः ॥२९॥ ततश्च सा चित्रपटे विशाले मनःशिलादिभिः श्लाघनीयान् । नभश्चरान् दानवमानवांश्चालिखत् सर्वान् पवनाशनांश्च ॥३०॥ अयं महेन्द्रः पुनरेष वह्निरेष कृतान्तो नितिः खल्वेषः । अयं प्रचेताः पवनः स एष एष धनेशः खल्वयं महेशः ॥३१॥ (३०) चित्तपटे. (२८) तरंआ. (३१) दख्खेजु जेणत्तुह. (२९) देहिइ. (३२) चित्तपटे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy