________________
उसाणिरुद्धं
बिबाहरासाअ-सुहं कहं पि लद्धं मए दे खणमूसुआए । देव्वेण सज्जो फिडिअं च२४ तम्हा मरंद-पाणं व महुव्वरीए ॥२०॥
मा लज्ज मुद्धं मुह-चंद-बिंबं सुहं पुलोएमि२५ सुलोअणे दे । इत्थं पिअं भासिअ वंचअंतो कहिं तुवं णिग्घिण णिग्गदो सि ॥२१॥
एव्वं भणंतिं बहुसो रुवंतिं घेत्तूण बाणस्स सुअं करेहि । तिस्से२६ सही रोअण-कारणं सा कुंभंडआ पुच्छइ चित्तलेहा ॥२२॥
अहो असंबद्ध-पलाव-सीले कण्णा सि को संपइ वल्लहो दे । उसे किमुम्माअ-वसं गआ सि मा चावलं जंप लहेहि धीरं ॥२३॥
बिम्बाधरास्वादसुखं कथमपि लब्धं मया ते क्षणमुत्सुकया । दैवेन सद्यो भ्रंशितं च तत् हा मरन्दपानमिव मधुव्रत्या ॥२०॥
मा लज्जस्व मुग्धं मुखचन्द्रबिम्बं सुखं प्रलोकयामि सुलोचने ते । इत्थं प्रियं भाषित्वा वञ्चयन् कथं त्वं निघृण निर्गतोऽसि ॥२१॥
एवं भणन्ती बहुशो रुदती गृहीत्वा बाणस्य सुतां कराभ्याम् । तस्याः सखी रोदनकारणं सा कुम्भाण्डजाऽपृच्छच्चित्रलेखा ॥२२॥
अहो असंबद्धप्रलापशीले कन्याऽसि कः संप्रति वल्लभस्ते । उषे किमुन्मादवशं गताऽसि मा चापलं जल्प लभस्व धैर्यम् ॥२३॥
(२४) दव्वेण सज्जो हिडिअं च.
(२५) पुलोगेइ.
(२६) किंसे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org