SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ उसाणिरुद्धं बिबाहरासाअ-सुहं कहं पि लद्धं मए दे खणमूसुआए । देव्वेण सज्जो फिडिअं च२४ तम्हा मरंद-पाणं व महुव्वरीए ॥२०॥ मा लज्ज मुद्धं मुह-चंद-बिंबं सुहं पुलोएमि२५ सुलोअणे दे । इत्थं पिअं भासिअ वंचअंतो कहिं तुवं णिग्घिण णिग्गदो सि ॥२१॥ एव्वं भणंतिं बहुसो रुवंतिं घेत्तूण बाणस्स सुअं करेहि । तिस्से२६ सही रोअण-कारणं सा कुंभंडआ पुच्छइ चित्तलेहा ॥२२॥ अहो असंबद्ध-पलाव-सीले कण्णा सि को संपइ वल्लहो दे । उसे किमुम्माअ-वसं गआ सि मा चावलं जंप लहेहि धीरं ॥२३॥ बिम्बाधरास्वादसुखं कथमपि लब्धं मया ते क्षणमुत्सुकया । दैवेन सद्यो भ्रंशितं च तत् हा मरन्दपानमिव मधुव्रत्या ॥२०॥ मा लज्जस्व मुग्धं मुखचन्द्रबिम्बं सुखं प्रलोकयामि सुलोचने ते । इत्थं प्रियं भाषित्वा वञ्चयन् कथं त्वं निघृण निर्गतोऽसि ॥२१॥ एवं भणन्ती बहुशो रुदती गृहीत्वा बाणस्य सुतां कराभ्याम् । तस्याः सखी रोदनकारणं सा कुम्भाण्डजाऽपृच्छच्चित्रलेखा ॥२२॥ अहो असंबद्धप्रलापशीले कन्याऽसि कः संप्रति वल्लभस्ते । उषे किमुन्मादवशं गताऽसि मा चापलं जल्प लभस्व धैर्यम् ॥२३॥ (२४) दव्वेण सज्जो हिडिअं च. (२५) पुलोगेइ. (२६) किंसे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy