SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ पढमो सग्गो विसट्ट-कदोट्ट-विसाल-णेत्तो स तुंग-चंगो घण-सामलंगो । उस त्ति बाणस्स कुमारिआए कआ वि दिट्ठो सिविणे णिसाअं ॥१६॥ बाहाहि साहाहि व घेप्पमाणा० थणेहि गुच्छेहि व पीडअंती । लअं व्व सा बाल-रसाल-रुक्खं सिग्धं तमार्लिगइ साणुराअं ॥१७॥ तदो पबुद्धा सहस व्व मुद्धा मणो-पिअं बालमविक्खमाणा । चिरं पसाणा सअणे लुढंती२१ भिसं विसण्णा विलवेइ कण्णा ॥१८॥ कहिं सि हा सुंदर मंद-भग्गं परिच्चअंतो२२ पणआउलं२३ मं । मुहंबुअं तुज्झ मए खणद्धं दिटुं हरिच्चंदउरं व णटुं ॥१९॥ विकसितेन्दीवरविशालनेत्रः स तृङ्गसौन्दर्यो घनश्यामलाङ्गः । उषेति बाणस्य कुमारिकया कदाऽपि दृष्टः स्वप्ने निशायाम् ॥१६॥ बाहाभ्यां शाखाभ्यामिव गृह्णती स्तनाभ्यां गुच्छाभ्यामिव पीडयन्ती । लतेव सा बालरसालवृक्षं शीघ्रं तमालिङ्गत् सानुरागम् ॥१७॥ ततः प्रबुद्धा सहसैव मुग्धा मनः प्रियं बालमवीक्षमाणा । चिरं प्ररुदिता शयने लुठन्ती भृशं विषण्णा व्यलपत् कन्या ॥१८॥ क्वासि हा सुन्दर मन्दभाग्यां परित्यजन् प्रणयाकुलां माम् । मुखाम्बुजं तव मया क्षणार्धं दृष्टं हरिश्चन्द्रपुरमिव नष्टम् ॥१९॥ (२०) धोव्वमाणा. (२३) पणणाअलं. (२१) लुठंती. (२२) परित्तअंतो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy