SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ उसाणिरुद्धं जेणेव८ वेउंठ-विओग-दुक्खं विणोदअंतेण व भूरि-सोक्खं । संपाइआणंत-सुवण्ण-सोहं णिम्मावि धाम समुद्द-मज्झे ॥१२॥ अमंद-सुंदेर-गुणाभिरामा कुअंड-लट्ठि व्व मणोभवस्स । विअब्भ-राअस्स सुआ मिअच्छी हत्थे कआ जेण अरुम्मिणी सा ॥१३॥ ताअं च माआ-मणुओ तणूअं पज्जुण्ण-सण्णं जणएइ सो ऽअं ॥ समत्थ-संतोसअरो वसंतो चूदप्पवालं१९ व वणस्थलीअं ॥१४॥ पिणाइणा लोअण-वीइहोत्ते हुअस्स पुव्वं कुसुमाउहस्स । बीओ भवो सो रमणो रईए तआ ऽणिरुद्धं तण लहेइ ॥१५॥ येनैव वैकुण्ठवियोगदुःखं विनोदयतेव भूरिसौख्यम् । संपादितानन्तसुवर्णसौधं निर्मितं धाम समुद्रमध्ये ॥१२॥ अमन्दसौन्दर्यगुणाभिरामा कोदण्डयष्टिरिव मनोभवस्य । विदर्भराजस्य सुता मृगाक्षी हस्ते कृता येन च रुक्मिणी सा ॥१३।। तस्यां च मायामनुजस्तनूजं प्रद्युम्नसंज्ञमजनयत् सोऽयम् । समस्तसंतोषकरो वसन्तश्चूतप्रवालमिव वनस्थल्याम् ॥१४॥ पिनाकिना लोचनवीतिहोत्रे हुतस्य पूर्वं कुसुमायुधस्य । द्वितीयो भवः स रमणो रतेस्तदाऽनिरुद्धं तनयमलभत ॥१५॥ (१८) जेण व्व वेउंढ. (१९) चूतप्पवालं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy