SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ पढमो सग्गो ४ उसाणिरुद्धं ति मए णिबद्धं जं किं पि कव्वं जदुगाह देव्वं । सुदं सुणताण वि ज ण तत्ती जहिं खु वणिज्जइ वासुदेवो ॥८॥ जदुस्स वंसे जलहि- प्पहूदे जअण्णिवासो जणिऊण देवो । जसोहि जोहा-धवलेहि लोए जणेड़ चंदो व्व महप्पसे ||९|| पलंब - केसि - प्पमुहा १५ जहिंतो १६ लहंति देच्चिद-भडा" विणासं । दुव्वार - तेओ-भर- दूसहादो महंधआरा विअ भक्खरादो ॥१०॥ सलं समुक्ख णिअ मेइणीए कंसाभिहं किंचण सानुबंधं । स्म्मेण धम्मोसहि-लेवणेण करेइ तिस्से वण- रोवणं जो ॥११॥ उषानिरुद्धमिति मया निबद्धं यत्किमपि काव्यं यदुनाथदैवम् । श्रुतं शृण्वतामपि यन्न तृप्तिर्यस्मिन् खलु वर्ण्यते वासुदेवः ॥८॥ यदोर्वंशे जलधिप्रभूते जगन्निवासो जनित्वा देवः । यशोभिर्ज्योत्स्नाधवलैर्लोकानजनयच्चन्द्र इव महाप्रकाशान् ॥९॥ प्रलम्बकेशिप्रमुखा यस्मादलभन्त दैत्येन्द्रभय विनाशम् । दुर्वारतेजोभरदुःसहात् महान्धकारा इव भास्करात् ॥१०॥ शल्यं समुत्खाय मेदिन्याः कंसाभिधं किञ्चन सानुबन्धम् । रम्येण धर्मोषधिलेपनेनाकरोत्तस्या व्रणरोपणं यः ॥ ११ ॥ (१४) दव्वम्. (१७) दच्चदभडा. Jain Education International (१५) प्पमुखा. For Private & Personal Use Only ३ (१६) जहीदो (जहिंदो ? ). www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy