SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ उसाणिरुद्धं भिज्जत-देच्चिद-भुअंतराणं सलोहिआ जस्स णहाण सोहा । संज्ञाणुलिद्धं परिहोइ जोण्हं स णो मणो वच्चउ मच्चसीहो ॥४॥ साहिच्च-संताण-लअंकुराणं बीआइ कारुण्ण-जलुक्खिआई१० । गुरूण पाअंबुअ'चुंबिआई स्आइ सीसेण समुप्फुसामि ॥५॥ अत्थावबोहम्मि२ पहाणभूदे गोणत्तणेणोवअरंति सद्दा । दे सक्कआ वा उण पाउडा वा बुहाण को तत्थ१३ विसेस-संगो ॥६॥ ण मच्छरो होस्सइ मारिसेसु महामईणं मउ-पञएसु । णतएसुं णवरं घणेसु णति सीहा ण उ दद्दुरेसु ॥७॥ भिद्यमानदैत्येन्द्रभुजान्तराणां सलोहिता यस्य नखानां शोभा । संध्यानुस्पृष्टां परिभवति ज्योत्स्नां स नो मनो व्रजतु मर्त्यसिंहः ॥४॥ साहित्यसन्तानलताङ्कराणां बीजानि कारुण्यजलोक्षितानि । गुरूणां पादाम्बुजचुम्बितानि रजांसि शीर्षेण संस्पृशामि ॥५॥ अर्थावबोधे प्रधानभूते गौणत्वेनोपचरन्ति शब्दाः । ते संस्कृता वा पुनः प्राकृता वा बुधानां कस्तत्र विशेषसङ्गः ॥६॥ न मत्सरो भविष्यति मादृशेषु महामतीनां मृदुप्रज्ञेषु । नर्दत्सु केवलं घनेषु नर्दन्ति सिंहा न तु ददुरषु ॥७॥ (७) देच्चीत. (१०) जलक्खिआई. (१३) तंत (तत्त?). (८) संधाणुलिद्धं. (११) पाअंमुअ. (९) लअक्कुराणं. (१२) अत्थोवबोहंमि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy