SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ उसाणिरुद्धं पढमो सग्गो भदस्सर वो भत्ति - गुणल्लिआणं भवेज्ज णिच्चं भअवं गणेसो । दाणेण जो पीणइ माणसाई वणीवआणं व महुव्वआणं ॥ १ ॥ अबोध - णिद्दा- विहलो वि लोओ जिस्सेर पसाए सइ संपबुद्धा । सच्छंददो बज्झइ कव्व-गुंफं चित्तम्मि णो भाउ भारई सा ॥२॥ संभोअ - सिंगार-रस-प्पडि सअं व संभाविअ दंसअंतं । एक गत्ते ठिअमेक्कभावं जं किं पि दिव्वं मिहुणं णमामि ||३|| उषानिरुद्धकाव्यस्याज्ञातप्रणेतृका संस्कृतच्छाया [ प्रथमः सर्गः ] भद्राय वो भक्तिगुणाश्रितानां भवेन्नित्यं भगवान् गणेशः । दानेन यः प्रीणयति मानसानि वनीपकानामिव मधुव्रतानाम् ॥ ॥१॥ अबोधनिद्राविह्वलोsपि लोको यस्याः प्रसादे सति संप्रबुद्धः । स्वच्छन्दतो बध्नाति काव्यगुम्फं चित्ते नो भासतां भारती सा ॥२॥ सम्भोगशृङ्गाररसप्रतिष्ठां स्वयमिव संभाव्य दर्शयत् । एकस्मिन् गात्रे स्थितमेकभावं यत्किमपि दिव्यं मिथुनं नमामि ॥३॥ (१) The transcript opens thus : श्रीः ॥ उषानिरुद्धं काव्यम् ॥ हरिः श्रीगणपतये नमः । अविघ्नो भवतु । हरिः सिरिगणवइणो णमो अविध्यो हो | (२) भद्दास. (४) सव्वबुद्धो. (३) जिसे. (६) एकम्मि. (५) भासइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy