SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ७४ णिइट्ठम्मि महंतस्स जं वेरं तं विडंबणा । कुमुअम्म सवेरस्स अम्मो कज्जस्स अञ्ञदा ५७ ॥६९॥ लच्छीलीला - णिएदो वि मंद-भग्गं खु पंकजं । जेण सव्व जणाणंदो चंदो ण पडिलोअइ ॥ ७० ॥ सचेदणाण णो चित्तं दवइ त्ति किमब्भु" । चंदुज्जो अम्मि ९ गावा वि जं संदेइ अचेदणो ॥ ७१ ॥ रसण्ण-जण - मुद्धण्णो चओरो च्चिअ णावरो । [ . ] ॥७२॥६९ निकृष्टे महतो यद्वैरं तद् विडम्बना । कुमुदे सवैरस्य अहो कंजस्याज्ञता ॥६९॥ लक्ष्मीलीलानिकेतनमपि मन्दभाग्यं खलु पङ्कजम् । येन सर्वजनानन्दश्चन्द्रो न प्रलोक्यते ॥७०॥ सचेतनानां नश्चित्तं द्रवतीति किमद्भुतम् । चन्द्रोद्योतेन ग्रावाऽपि यत् स्यन्दतेऽचेतनः ॥ ७१ ॥ रसज्ञजनमूर्धन्यश्चकोर एव नापरः । ॥७२॥ (५७) अञदा. (६०) अऐदणो. Jain Education International (५८) कि अब्भुअम्. (६१) वविज्जसदइअए अएदणो For Private & Personal Use Only उसाणिरुद्धं (५९) चंदोज्जो अम्मि. www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy