SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ चउत्थो सग्गो ७३ अअं दु णाइ-धम्मो जं पदुमो णं विणिंदइ । एदस्स तस्स उप्पत्ति-टाणमेक्कं जलं ण कि ॥६५॥ पदुमस्स वि एदस्सि४ णत्थि वेरं ति मण्णिमो । सवत्त-कुमुअ-क्खेमआरो एस त्ति तं परं ॥६६॥ समो जं पहवो जं च५५ समो भिंगाण आअरो । दुवअं तं सरोअस्स केरवे वेर-कारणं ॥६७॥ अप्पा लच्छी-घरं किं च लच्छी-णाहस्स णाहिओ । इअ कि कुमुआहितो५६ भेओ पम्मेण णाढिओ ॥६८॥ अयं तु ज्ञातिधर्मो यत् पद्ममेनं विनिन्दति । एतस्य तस्य चोत्पत्तिस्थानमेकं जलं न किम् ॥६५॥ पद्मस्याप्येतस्मिन्नास्तिवैरमिति मन्यामहे । सपत्नकुमुदक्षेमकार एष इति तत्परम् ॥६६।। समो यत् प्रभवो यच्च समो भृङ्गाणामादरः । द्वयं तत् सरोजस्य कैरवे वैरकारणम् ॥६७॥ आत्मा लक्ष्मीगृहं किं च लक्ष्मीनाथस्य नाभिजः । इति किं कुमुदेभ्यो भेद: पद्मेन नादृतः ॥६८॥ (५४) एतस्सि. (५५) जव्व. (५६) की कुमुआहीदो. Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy