________________
७२
उसाणिरुद्धं
जहच्छंदमिमं चंदं पुलोएहि सुलोअणे । इमादो अवरं णत्थि दंसणिज्जं सरीरिणो ॥६॥
गण्हित्तआण भेदेण गेज्झं२ भिण्णगुणं भवे । दुक्खिणो विसमोहो ऽअं सुहिणो खु सुहाअरो ॥६२॥
सव्वस्स वि सगोत्तेसु पक्खवादो ण हिज्जइ । णेत्तजो एस सव्वाइं णेत्ताई पीणएदि जं ॥६३॥
सप्पेहिं सह वासो जो एदस्स हर-मत्थए । दाह-सत्ती५३ तदो लद्धा चरिदत्था विओइसु ॥६४॥
यथाच्छन्दमिमं चन्द्रं प्रलोकय सुलोचने । अस्मादपरं नास्ति दर्शनीयं शरीरिणः ॥६१॥
ग्रहीतॄणां भेदेन ग्राह्यं भिन्नगुणं भवेत् । दःखिनो विषमयूखोऽयं सुखिनः खलु सुधाकरः ॥६२॥
सर्वस्यापि सगोत्रेषु पक्षपातो न हीयते । नेत्रज एष सर्वाणि नेत्राणि प्रीणयति यत् ॥६३॥
सपैः सह वासो य एतस्य हरमस्तके । दाहशक्तिस्ततो लब्धा चरितार्था वियोगिषु ॥६४॥
(५२) गहं.
(५३) दाहसद्धी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org