SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ७२ उसाणिरुद्धं जहच्छंदमिमं चंदं पुलोएहि सुलोअणे । इमादो अवरं णत्थि दंसणिज्जं सरीरिणो ॥६॥ गण्हित्तआण भेदेण गेज्झं२ भिण्णगुणं भवे । दुक्खिणो विसमोहो ऽअं सुहिणो खु सुहाअरो ॥६२॥ सव्वस्स वि सगोत्तेसु पक्खवादो ण हिज्जइ । णेत्तजो एस सव्वाइं णेत्ताई पीणएदि जं ॥६३॥ सप्पेहिं सह वासो जो एदस्स हर-मत्थए । दाह-सत्ती५३ तदो लद्धा चरिदत्था विओइसु ॥६४॥ यथाच्छन्दमिमं चन्द्रं प्रलोकय सुलोचने । अस्मादपरं नास्ति दर्शनीयं शरीरिणः ॥६१॥ ग्रहीतॄणां भेदेन ग्राह्यं भिन्नगुणं भवेत् । दःखिनो विषमयूखोऽयं सुखिनः खलु सुधाकरः ॥६२॥ सर्वस्यापि सगोत्रेषु पक्षपातो न हीयते । नेत्रज एष सर्वाणि नेत्राणि प्रीणयति यत् ॥६३॥ सपैः सह वासो य एतस्य हरमस्तके । दाहशक्तिस्ततो लब्धा चरितार्था वियोगिषु ॥६४॥ (५२) गहं. (५३) दाहसद्धी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy