SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ चउत्थो सग्गो ७० फालाणल-मसी-दिण्णो कण्हिमा एस दीसइ । इमस्स संभु-कोडीर-मंडणे ण कुरंगओ ॥५७॥ मा दे मुहेंदुणा होज्ज दिवा वि स्अणि-ब्भमो । इअ एस विरिचेण अंकिओ रअणीअरो ॥५८॥ जं वा कुमुदिणी-विप्पवास-सोअ-मलीमसं । हिअअं से पआसेइ सच्छदाए कुदो मिओ ॥५९॥ मओ जइ कहं णाम पुव्वाअल-गुहा-ठिआ । पेरंतापडिअं सिंघा उवेक्खंति खणं पि णं ॥६०॥ फालानलमषीदत्तः कृष्णिमैष दृश्यते । अस्मिञ्शंभुकोटीरमण्डने न कुरङ्गकः ॥५७॥ मा ते मुखेन्दुना भूद्दिवाऽपि रजनीभ्रमः । इत्येष विरिञ्चेनाङ्कितो रजनीकरः ॥५८॥ यद्वा कुमुदिनीविप्रवासशोकमलीमसम् । हृदयमस्य प्रकाशते स्वच्छतया कुतो मृगः ॥५९॥ मृगो यदि कथं नाम पूर्वाचलगुहास्थिताः । पर्यन्तापतितं सिंहा उपेक्षेरन् क्षणमप्येनम् ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy