SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ७० चंदअंत- मणी - संद-णीसंद-सिअ कुट्टिमं । आठिओ वलहिं कामी सेरं भासइ भामिणि ॥५३॥ पेक्ख चंदाणणे चंदं मंदं चिअ समुग्गदं । विमलेण मुहेणं दे णिज्जिअं लज्जिअं विअ ॥५४॥ कहिँ खु मअमेत्तेण लंछिओ मअ- लंछणो । कहिं च वअणं बद्ध-पत्तं मअ-मएण दे ॥ ५५ ॥ अत्ति-णेत्तर - समुत्थो वि ति णेत्त- सिर- सेहरो । अमअस्स णिवासो वि मअस्स वसही अअं ॥५६॥ चन्द्रकान्तमणीसान्द्रनिष्यन्दशीतकुट्टिमम् । आस्थितो वलभीं कामी स्वैरमभाषत भामिनीम् ॥५३॥ पश्य चन्द्रानने चन्द्रं मन्दमेव समुद्गतम् । विमलेन मुखेन ते निर्जितंलज्जितमिव ॥५४॥ क्व खलु मृगमात्रेण लाञ्छितो मृगलाञ्छनः । क्व च वदनं बद्धपत्रं मृगमदेन ते ॥५५॥ अत्रिनेत्रसमुत्थोऽपि त्रिनेत्रशिरः शेखरः । अमृतस्य निवासोऽपि मृगस्य वसतिरयम् ॥५६॥ (४९) मअमत्तेण. Jain Education International (५०) मअळंझणो. For Private & Personal Use Only (५१) णेत्थ. उसाणिरुद्धं www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy