SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ चउत्थो सग्गो लच्छी-कोत्थुह-पारिजाअ-सुर-माअंगाणं जो सोअरो जो वाप२ रुद्द-कवद्द-मंडण-मणी जो रोहिणी-वल्लहो । कामुद्दाम-कला-विलास-कलणा-विस्संभ-सक्खी खु जो चंदं वंदसु सुंदरंगि तमिमं णेत्ताणं सिद्धंजणं ॥७३॥ पच्चक्ख-लक्खिअ-णिआम-णिआवराहवेरग्ग-रोस-कलुसाइ-वि माणिणीणं । जस्सोदए च्चिअ विणा चलण-प्पणामं चित्ताइ पीइ-महुराइ पिआ कुणंति ॥७४॥ जो च्चेअ छच्चरण३-झंकरण-च्छलेण विस्सेस खेअविअलक्खरमारुअंतिं । बाहं गलंत-मअरंद-णिहं मुअंतिं सिग्धं करेइ किर केरइणि पसण्णं ॥५॥ लक्ष्मीकौस्तुभपारिजातसुरमातङ्गानां यः सोदरो यो वा रुद्रकपर्दमण्डनमणिर्यो रोहिणीवल्लभः । कामोद्दामकलाविलासकलनावित्रम्भसाक्षी खलु यश्चन्द्रं वन्दस्व सुन्दराङ्गि तमिमं नेत्रयोः सिद्धाञ्जनम् ॥७३।। प्रत्यक्षदृष्टनिकामनिजापराधवैराग्यरोषकलुषाण्यपि मानिनीनाम् । यस्योदय एव विना चरणप्रणामं चित्तानि प्रीतिमधुराणि प्रियाः कुर्वन्ति ॥७४|| य एव षट्चरणझंकरणच्छलेन विश्लेषखेदविह्वलाक्षरमारुदतीम् । बाष्पं गलन्मकरन्दनिभं मुञ्चन्तीं शीघ्रं करोति किल कैरविणी प्रसन्नाम् ॥७५।। (६२) जोव्वा. (६२) जोव्वा. (६३) सच्चरण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy