SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ चउत्थो सग्गो FO इअ विम्हअ-कोड्डेहि२६ विम्हारिअ-कहा-कमं । जं कि पि जंपमाणाहिं ताहिं साणंद-दिक्खिआ ॥४१॥ उहओ-पास-णिक्खित्त-मुत्ता-कलस-सोहिणा । राअ-मग्गेण गच्छंतो गेहं गाहंति दंपई३९ ॥४२॥ वुटुंतेउर-णारीहि दुव्वा-संवलिदेहि दे । लाएहि वरिसिज्जंता वीसंता० मणिमंदिरे ॥४३॥ जह ढाणोवविटेहिं तुडेहि पुट्ठ-गोरअं । राम-दामोदरेहि दे वच्छलिज्जेण१ पेक्खिदा ॥४४॥ इति विस्मयकौतूहलाभ्यां विस्मारितकथाक्रमम् । यत् किमपि जल्पन्तीभिस्ताभिः सानन्द-दृष्टौ ॥४१॥ उभयपार्श्वनिक्षिप्तमुक्ताकलशशोभिना । राजमार्गेण गच्छन्तौ गेहमगाहेतां दम्पती ॥४२॥ वृद्धान्त:पुरनारीभिर्दूसिंवलितैस्तौ । लाजैर्वृष्यमाणौ विश्रान्तौ मणिमन्दिरे ॥४३॥ यथास्थानोपविष्टाभ्यां तुष्टाभ्यां पुष्टगौरवम् । रामदामोदराभ्यां तौ वात्सल्येन प्रेक्षितौ ॥४४॥ (३६) कोडेही. (३९) दंमई. (३७) जप्पमाणाहिं ताही. (४०) विसंता. (३८) अहवोवास. (४१) वज्झळिज्जेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy