SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ६६ लज्जा - णिवट्टिओ‍ किंचि कोऊहल-पवट्टिओ | तुज्झ से पढमस्सेसो होउ हिंदोल-वेढणं३ ॥३७॥ एस चुंबउ तंबोर* तुज्झ संवलिअं मुहं । भिंगो व्व कल्ल-वादेण परावट्टिअमंबुअं ॥३८॥ पिअं णं पिअ-संलावं तुहिक्का २५ वि हरिस्ससि । कोइलं विअ गुंजंतं माअंद-तरु-मंजरी ॥३९॥ णीवहुत्तं च से पाणि वारइस्ससि पाणिणा । ई-वेअस - रुक्खस्स विडवं विअ उम्मणा ॥४०॥ लज्जानिवर्तित: किंचित्कौतूहलप्रवर्तितः । तवास्य प्रथमाश्लेषो भवतु हिन्दोलखेलनम् ||३७|| एष चुम्बतु ताम्रोष्ठं तवांसवलितं मुखम् । भृङ्ग इव कल्यवातेन परावर्तितमम्बुजम् ॥३८॥ प्रियमेनं प्रियसंलापं तूष्णीका ऽपि हरिष्यसि । कोकिलमिव गुञ्जन्तं माकन्दतरुमञ्जरी ||३९|| नीव्यभिमुखं चास्य पाणि वारयिष्यसि पाणिना । नदी वेतसवृक्षस्य विटपमिवोर्मिणा ॥४०॥ (३२) णिवतितो तीचि. (३५) तुह्रीका. Jain Education International (३३) हीदोळवेडणीम्. For Private & Personal Use Only (३४) तम्मोठ्ठे. उसाणिरुद्धं www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy