________________
६८
उसाणिरुद्धं
जह-सत्थं महारंभे वत्ते पाणिग्गहूसवे । मणि-हम्मिअमारूढा पाढत्ता'२ पोढ-खेलणं ॥४५॥
पुव्वमुव्वाह-लाहादो संका-संकोइद-क्कमो । जो जो मणोरहो ताणं सो सो तइ पवट्टइ ॥४६॥
अवंग-दोणिमारूढा पेम्म३-णाविअ-बंधवा । लज्जा-णई समुत्तिण्णा तीसे दिट्ठि-किसोरिआ ॥४७॥
पुष्फ-पल्लव-पल्लंकमाठिएण पिएण सा । हत्थे४४ घेत्तूण लज्जंती अंके कह वि ठाविआ ॥४८॥
यथाशास्त्रं महारम्भे वृत्ते पाणिग्रहोत्सवे । मणिहर्म्यमारूढौ प्रारब्धौ प्रौढखेलनम् ॥४५॥
पूर्वमुद्वाहलाभाच्छङ्कासंकोचितक्रमः । यो यो मनोरथस्तयोः स स तदा प्रावर्तत ॥४६।।
अपाङ्गद्रोणिमारूढा प्रेमनाविकबान्धवा । लज्जानदी समुत्तीर्णा तस्या दृष्टिकिशोरिका ॥४७॥
पुष्पपल्लवपल्यङ्कमास्थितेन प्रियेण सा । हस्ते गृहीत्वा लज्जमानाऽङ्के कथमपि स्थापिता ॥४८॥
(४२) पाढंता.
(४३) पेम.
(४४) हत्ते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org