SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ६८ उसाणिरुद्धं जह-सत्थं महारंभे वत्ते पाणिग्गहूसवे । मणि-हम्मिअमारूढा पाढत्ता'२ पोढ-खेलणं ॥४५॥ पुव्वमुव्वाह-लाहादो संका-संकोइद-क्कमो । जो जो मणोरहो ताणं सो सो तइ पवट्टइ ॥४६॥ अवंग-दोणिमारूढा पेम्म३-णाविअ-बंधवा । लज्जा-णई समुत्तिण्णा तीसे दिट्ठि-किसोरिआ ॥४७॥ पुष्फ-पल्लव-पल्लंकमाठिएण पिएण सा । हत्थे४४ घेत्तूण लज्जंती अंके कह वि ठाविआ ॥४८॥ यथाशास्त्रं महारम्भे वृत्ते पाणिग्रहोत्सवे । मणिहर्म्यमारूढौ प्रारब्धौ प्रौढखेलनम् ॥४५॥ पूर्वमुद्वाहलाभाच्छङ्कासंकोचितक्रमः । यो यो मनोरथस्तयोः स स तदा प्रावर्तत ॥४६।। अपाङ्गद्रोणिमारूढा प्रेमनाविकबान्धवा । लज्जानदी समुत्तीर्णा तस्या दृष्टिकिशोरिका ॥४७॥ पुष्पपल्लवपल्यङ्कमास्थितेन प्रियेण सा । हस्ते गृहीत्वा लज्जमानाऽङ्के कथमपि स्थापिता ॥४८॥ (४२) पाढंता. (४३) पेम. (४४) हत्ते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy