SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ - दोहा १७२ ] परमात्मप्रकाशः २८३ सो जाणवतं निजशुद्धात्मानं वीतरागस्वसंवेदनज्ञानेन ज्ञाखा । पश्चात्किं कुरु । मणु मारि अनेकमानसविकल्पजालरहिते परमात्मनि स्थित्वा शुभाशुभविकल्पजालरूपं मनो मारय विनाशयेति भावार्थः ॥ १७१ ॥ अथ सव्वहि रायहि ँ छहि रसहि पंचहि वहि जंतु । चित्तु णिवारिवि झाहि तुहुँ अप्पा देउ अणंतु ॥ १७२ ॥ सर्वैः रागैः षड्भिः रसैः पञ्चभिः रूपैः गच्छत् । चित्तं निवार्य ध्याय त्वं आत्मानं देवमनन्तम् ॥ १७२ ॥ सव्वहिं इत्यादि । झाहि ध्याय चिन्तय तुहुं तं हे प्रभाकरभट्ट । कम् । अप्पा स्वशुद्धात्मानम् । कथंभूतम् । देउ वीतरागपरमानन्दमुखेन दीव्यति क्रीडति इति देवस्तं देवम् । पुनरपि कथंभूतम् । अणंतु केवलज्ञानाद्यन्तगुणाधारत्वादनन्तसुखास्पदत्वादविनश्वरत्वाच्चानन्तस्तमनन्तम् । किं कृत्वा पूर्वम् । चित्तु णिवारिवि चित्तं निवार्य व्यावृत्त्य । किं कुर्वन् सन् । जंतु गच्छत्परिणममानं सत् । कैः करणभूतैः सव्वहिं रामहिं वीतरागात्स्वशुद्धात्मद्रव्याद्विलक्षणैः सर्वशुभाशुभरागैः । न केवलं रागैः । छहिं रसहिं रसरहिताद्वीतरागसदानन्दैकरसपरिणतादात्मनो विपरीतैः गुडलवणदधिदुग्धतैलघृतषड्रसैः । पुनरपि कैः । पंचहिं रूवहिं अरूपात् शुद्धात्मतत्त्वात्प्रतिपक्षभूतैः कृष्णनी लक्तश्वेतपीतपञ्चरूपैरिति तात्पर्यम् ।। १७२ ॥ अथ येन स्वरूपेण चिन्त्यते परमात्मा तेनैव परिणमतीति निश्चिनोति — मारो । मनके वश किये विना निर्विकल्पध्यानकी सिद्धि नहीं होती । मनके अनेक विकल्प - जालोंसे जो शुद्ध आत्मा उसमें निश्चलता तभी होती है, जब कि मनको मारकर निर्विकल्प दशाकी प्राप्ति होवे । इसलिये सकल शुभाशुभ व्यवहारको छोडकर शुद्धात्माको जानो ॥ १७१ ॥ आगे यही कहते हैं, कि सब विषयोंको छोडकर आत्मदेवको ध्यावो - हे प्रभाकर भट्ट, [त्वं ] तू [सर्वैः रागैः] सब शुभाशुभ रागोंसे [ षड्भिः रसैः ] छहों रसोंसे [पंचभिः रसैः ] पाँच रसोंसे [ गच्छत् चित्तं ] चलायमान चित्तको [निवार्य ] रोककर [ अनंतं ] अनंतगुणवाले [ आत्मानं देवं ] आत्मदेवका [ ध्याय ] चिंतवन कर ॥ भावार्थ - वीतराग परम आनन्द सुखमें क्रीडा करनेवाले केवलज्ञानादि अनंतगुणवाले अविनाशी शुद्ध आत्माका एकाग्रचित्त होकर ध्यान कर । क्या करके ? वीतराग शुद्धात्मद्रव्यसे विमुख जो समस्त शुभाशुभ राग, निजरससे विपरीत जो दधि, दुग्ध, तेल, घी, नोन, मिस्त्री ये छह रस और जो अरूप शुद्धात्मद्रव्यसे भिन्न काले, सफेद, हरे, पीले, लाल, पाँच तरहके रूप इनमें निरन्तर चित्त जाता है, उसको रोककर आत्मदेवकी आराधना कर ॥ १७२॥ आगे आत्माको जिस रूपसे ध्यावो, उसीरूप परिणमता है, जैसे स्फटिकमणिके नीचे जैसा डंक दिया जाये, वैसा ही रंग भासता है, ऐसा कहते हैं - [ एषः ] यह प्रत्यक्षरूप [ अनंतः] अविनाशी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001876
Book TitleParmatmaprakasha and Yogsara
Original Sutra AuthorYogindudev
AuthorA N Upadhye
PublisherParamshrut Prabhavak Mandal
Publication Year2000
Total Pages550
LanguageSanskrit, Hindi, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy