SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ दोहा ९१] परमात्मप्रकाशः वीतरागनिर्विकल्पसमाधिस्थो अन्तरात्मा परस्वरूपान् जानातीति भावार्थः ॥ ८९ ॥ अथअप्पा माणुस देउ ण वि अप्पा तिरिउ ण होइ । अप्पा णारउ कहि ँ वि णवि णाणिउ जाणइ जोइ ॥ ९० ॥ आत्मा मनुष्यः देवः नापि आत्मा तिर्यग् न भवति । आत्मा नारकः कापि नैव ज्ञानी जानाति योगी ॥ ९० ॥ अप्पा माणुसु देउ ण वि अप्पा तिरिउ ण होइ अप्पा णारउ कहिं वि णवि आत्मा मनुष्यो न भवति देवो नैव भवति आत्मा तिर्यग्योनिर्न भवति आत्मा नारकः कापि काले न भवति । तर्हि किंविशिष्टो भवति । णाणिउ जाणइ जोइ ज्ञानी ज्ञानरूपो भवति । तमात्मानं कोऽसौ जानाति । योगी कोऽर्थः । त्रिगुप्तिनिर्विकल्पसमाधिस्थ इति । तथाहि । विशुद्धज्ञानदर्शनस्वभावपरमात्मतत्त्वभावनाप्रतिपक्षभूतैः रागद्वेषादिविभावपरिणामजालैर्यान्युपार्जितानि कर्माणि तदुदयजनितान् मनुष्यादिविभावपर्यायान् भेदाभेदरत्नत्रयभावनाच्युतो बहिरात्मा स्वात्मतत्त्वे योजयति । तद्विपरीतोऽन्तरात्मशब्दवाच्यो ज्ञानी पृथक् जानातीत्यभिप्रायः ।। ९० ।। अथ ८५ अप्पा पंडिड मुक्खु णवि णवि ईसरु णवि णीसु । तरुणउ बूटउ बालु णवि अण्णु वि कम्म-विसेसु ॥ ९१ ॥ आत्मा पण्डितः मूर्खः नैव नैव ईश्वरः नैव निःस्वः । तरुणः वृद्धः बालः नैव अन्यः अपि कर्मविशेषः ॥ ९१ ॥ अप्पा पंडित मुक्खु णवि णवि ईसरु णवि णीसु तरुणउ बूढउ बालु णबि आगे आत्माका स्वरूप कहते हैं - [ आत्मा ] जीव पदार्थ [मनुष्यः देवः नापि ] न तो मनुष्य है, न तो देव है, [ आत्मा ] आत्मा [तिर्यक् न भवति ] तिर्यंच पशु भी नहीं है, [ आत्मा ] आत्मा [नारकः ] नारकी भी [ क्वापि नैव] कभी नहीं, अर्थात् किसी प्रकार भी पररूप नहीं है, परन्तु [ज्ञानी] ज्ञानस्वरूप है, उसको [ योगी] मुनिराज तीन गुप्तिके धारक और निर्विकल्पसमाधिमें लीन हुए [जानाति ] जानते हैं | भावार्थ - निर्मल ज्ञान दर्शन स्वभाव जो परमात्मतत्त्व उसकी भावनासे उलटे रागद्वेषादि विभाव-परिणामोंसे उपार्जन किये जो शुभाशुभ कर्म हैं, उनके उदयसे उत्पन्न हुई मनुष्यादि विभाव-पर्यायोंको भेदाभेदस्वरूप रत्नत्रयकी भावनासे रहित हुआ मिथ्यादृष्टि जीव अपने जानता है, और इस अज्ञानसे रहित सम्यग्दृष्टि ज्ञानी जीव उन मनुष्यादि पर्यायोंको अपनेसे जुदा जानता है ॥९०॥ आगे फिर आत्माका स्वरूप कहते हैं - [ आत्मा ] चिद्रूप आत्मा [ पंडितः ] विद्यावान् व [ मूर्खः ] मूर्ख [नैव ] नहीं है, [ ईश्वर ] धनवान् सब बातोंमें समर्थ भी [ नैव ] नहीं है [ निःस्वः ] दरिद्री भी [नैव ] नहीं हैं, [तरुणः वृद्धः बालः नैव ] जवान, बूढा और बालक भी नहीं है, [ अन्यः अपि कर्मविशेषः ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001876
Book TitleParmatmaprakasha and Yogsara
Original Sutra AuthorYogindudev
AuthorA N Upadhye
PublisherParamshrut Prabhavak Mandal
Publication Year2000
Total Pages550
LanguageSanskrit, Hindi, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy