SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ योगीन्दुदेवविरचितः कर्मनिबद्धोऽपि योगिन् देहे वसन्नपि य एव । भवति न सकलः कदापि स्फुटं मन्यस्व परमात्मानं तमेव ॥ ३६ ॥ कर्मनिबद्धोऽपि योगिन् देहे वसन्नपि य एव न भवति सकलः कापि काले स्फुटं मन्यस्व जानीहि परमात्मानं तमेवेति । अतो विशेषः -- परमात्मभावनाविपक्षभूतैः रागद्वेषमोहैः समुपाजिंतैः कर्मभिरशुद्धनयेन बद्धोऽपि तथैव देहस्थितोऽपि निश्चयनयेन सकलः सदेहो न भवति कापि तमेव परमात्मानं हे प्रभाकरभट्ट मन्यस्व जानीहि वीतरागस्वसंवेदनज्ञानेन भावयेत्यर्थः । अत्र सदैव परमात्मा वीतरागनिर्विकल्पसमाधिरतानामुपादेयो भवत्यन्येषां हेय इति भावार्थः ।। ३६ ।। यः परमार्थेन देहकर्मरहितोऽपि मूढात्मनां सकल इति प्रतिभातीत्येवं निरूपयतिजो परमत्थे णिक्कलु षि कम्म विभिण्णउ जो जि । ३८ [ दोहा ३६ Jain Education International मूढा सलु भणति फुड्ड मुणि परमप्पड सो जि ॥ ३७ ॥ यः परमार्थेन निष्कलोsपि कर्मविभिन्नो य एव । मूढाः सकलं भणन्ति स्फुटं मन्यस्व परमात्मानं तमेव ॥ ३७ ॥ यः परमार्थेन निष्कलोsपि देहरहितोऽपि कर्मविभिन्नोऽपि य एव भेदाभेदरत्नत्रय भावनारहिता मूढात्मानस्तमात्मानं सकलमिति भणन्ति स्फुटं निश्चितं हे प्रभाकरभट्ट तमेव परमात्मानं मन्यस्व जानीहीति, वीतरागसदानन्दैकसमाधौ स्थित्वानुभवेत्यर्थः । अत्र स एव परमात्मा शुद्धात्मसंवित्तिप्रतिपक्षभूतमिथ्यात्वरागादिनिवृत्तिकाले सम्यगुपादेयो भवति तदभावे हे इति भी निश्चयनयकर शरीरस्वरूप नहीं है, यह कहते हैं - [ योगिन् ] हे योगी [ यः ] जो यह आत्मा [कर्मनिबद्धोऽपि ] यद्यपि कर्मोंसे बँधा है, [ देहे वसन्नपि ] और देहमें रहता भी है, [ कदापि ] परंतु कभी [सकलः न भवति ] देहरूप नहीं होता, [ तमेव ] उसीको तू [ परमात्मानं ] परमात्मा [ स्फुटं ] निश्चयसे [ मन्यस्व ] जान ॥ भावार्थ- परमात्माकी भावनासे विपरीत जो राग, द्वेष, मोह हैं, उनकर यद्यपि व्यवहारनयसे बँधा है, और देहमें तिष्ठ रहा है, तो भी निश्चयनयसे शरीररूप नहीं है, उससे जुदा ही है, किसी कालमें भी यह जीव जड न तो हुआ, न होगा, उसे हे प्रभाकरभट्ट, परमात्मा जान । निश्चयनयकर आत्मा ही परमात्मा है, उसे तू वीतराग स्वसंवेदनज्ञानकर चिंतवन कर । सारांश यह है, कि यह आत्मा सदैव वीतरागनिर्विकल्पसमाधिमें लीन साधुओंको तो प्रिय है किन्तु मूढोंको नहीं ||३६|| आगे निश्चयनयकर आत्मा देह और कर्मोंसे रहित है, तो भी मूढों ( अज्ञानियों) को शरीरस्वरूप मालूम होता है, ऐसा कहते हैं - [ यः ] जो आत्मा [ परमार्थेन ] निश्चयनयकर [ निष्कलोऽपि ] शरीर रहित है, [ कर्मविभिन्नोऽपि ] और कर्मोंसे भी जुदा है, तो भी [ मूढाः ] निश्चय व्यवहार रत्नत्रयकी भावनासे विमुख मूढ [ सकलं ] शरीरस्वरूप ही [ स्फुटं ] प्रगटपनेसे [भणंति] मानते हैं, सो हे प्रभाकरभट्ट, [तमेव] उसीको [ परमात्मानं ] परमात्मा [ मन्यस्व ] जान, अर्थात् वीतराग सदानंद निर्विकल्पसमाधिमें रहकर अनुभव कर ॥ भावार्थ - वही परमात्मा शुद्धात्माके For Private & Personal Use Only www.jainelibrary.org
SR No.001876
Book TitleParmatmaprakasha and Yogsara
Original Sutra AuthorYogindudev
AuthorA N Upadhye
PublisherParamshrut Prabhavak Mandal
Publication Year2000
Total Pages550
LanguageSanskrit, Hindi, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy