SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Jain Education International ' अप्पा तुप्पा' भणिरे अह पेच्छइ मारुए तत्तो ॥ यलो (ला) लिय पुगे धम्मपरे संधि - विग्गहं णिउणे । 6 'णउ रे भल्लडं' भणिरे अह पेच्छइ गुज्जरे अवरे ॥ हाउलित्त-विलित्ते कयसीमंते सुसोहियसुगत्ते । L आम्ह काई तुम्हं मित्तु' भणिरे पेच्छए लाडे || तणु - साम-मडहदेहे कोवणए माण - जीविणो रोहे | " भाउअ भइणी तुम्हे ' भणिरे अह मालवे दिट्ठे || उकडपे पोहणे ए ( प ) यरोदे पयंगवित्तीय । 'अद्रि पोण्डि म( न )रे ' भणिरे पेच्छइ कण्णाडए अण्णे ॥ कुप्पासपाउअंगे मासरुई पाणमयणतलिच्छे । — इसि किसि मिसि ' भणमाणे अह पेच्छइ ताइए अवरे ॥ सत्थकलापत्तट्ठो(ट्ठे) माणी पिकवणे काढणदेहे । · जल तल ले ' भणमाणे कोसलए पुलइए अवरे || दढ - मडह - सामलंगे सहिरे अहिमाण - कलहसीले य । ' दिण्णल्ले गहिल्ले' उल्लविरे तत्थ मरहट्टे || पिअमहिला - संगामे सुंदरगत्ते य भोइणे रोहे | ९३ 6 १ 'अप्पा तुप्पा' भणतोऽथ प्रेक्षते मारवांस्ततः ॥ वृतलो (ला) लितपुष्टाङ्गान् धर्मपरान् सन्धिविग्रहे निपुणान् । 'णउ रे भल्लुडं' भणतोऽथ प्रेक्षते गौर्जरानपरान् ॥ स्नातोलिप्त-विलिप्तान् कृतसीमन्तान् सुशोभितसुगात्रान् । 'आहम्ह काई तुम्हं मित्तु' भणतः प्रेक्षते लाटीयान् ॥ तनु-श्याम-लघुदेहान् कोपनान् मानजीविनो रौद्रान् । 6 भाउअ भइणी तुम्हे' भणतोऽथ मालवीयान् दृष्टवान् ॥ उत्कटदर्पान् प्रियमोहनानू पदरौद्रान् पतङ्गवृत्तींश्च । 'अद्रि पोण्डि म ( न ) रे भणतः प्रेक्षते कर्णाटकीयानन्यान् ॥ कूर्पासप्रावृताङ्गान् मांसरुचीन् पान - मदनतलिप्सान् । 'इसि किसि मिसि ' भणतोऽथ प्रेक्षते तायिकानपरान् ॥ श( शा )त्रकलाकुशलान् मानिनः प्रियकोपनान् कठिनदेहान् । ' जल तल ले ' भणतः कौशलिकान् प्रलोकतेऽपरान् ॥ दृढ-लघु-श्यामाङ्गान् सहमानानभिमान - कलहशीलांश्च । ' दिण्णल्ले गहिल्ले' उल्लपतस्तत्र महाराष्ट्रीयान् ॥ प्रियमहिला-सङ्ग्रामान् सुन्दरगात्रांश्च भोगिनो रौद्रान् । “ १२ For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy