SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ - एषा कुवलयमालाकथा संकीर्णकथात्वेन प्राधान्येन प्राकृतभाषायां रचिताऽपि कुतूहलेन काचित् परवचनवशेन संस्कृतापभ्रंश-पैशाचीभाषास्वपि निबद्धोऽत एव कविना देशीभाषालक्षणविद्भ्यस्तदविज्ञेभ्योऽपि च कुवलयमालापठनार्थमप्रार्थि । हीदेवीप्रसादसम्भवायामत्र कथायां प्रसङ्गतोऽष्टादशदेशीभाषाणां मध्याद् गोल -मध्यदेश-मगैधान्तर्वेदी-कीरटक्क-सिन्धं-मरु-गूर्जरे-लीट-मालवे-कर्णाटक-तौयिक-कोसले -महाराष्ट्रान्,-भवानां षोडशदेश्यानां वणिजां वपुर्वर्ण-वेष-प्रकृतिपूर्व भाषास्वरूपं प्रदर्शितमित्थमवलोक्यते " जीव थोअंतरे दिळं इमिणा अणेयप( व )णिअपसारयाबद्धकयविक्कयपयत्तवट्टमाणकलयलरवं हट्टमग्गं ति । तत्थ य पविसमाणण दिढे अणेयदेसभासालक्खिए देसवणिए । तं जहा१ "पाययभासारइया मरहट्ठय-देसिवण्णयणिवद्धा । सुद्धा सयलकह चिय तावस-जिण-सत्थवाहिल्ला ।। कोऊहलेण कत्थइ परवयणवसेण सवय णिवद्धा । किंचि अवभंसकआ दा विय पेसायभासिल्ला॥" सव्वकहागुणजुत्ता सिंगारमणोहरा सुरइअंगी। सव्वकलागमसुहया संकिण्णकह त्ति णायव्या ॥ एयाणं पुण मज्झे एस चिअ होइ एत्थ रमणिजा : सव्वभणिईण सारो जेण इमा तेण तं भणिमो ॥" -कुवलयमालाकथायाम् [ जे. भां. ता. प. ३ ] २ "लद्धं पि थिर होहिति होइ विअड्डो कई य पत्तहो । तम्हा कुवलयमालं वाएज सुहो पयतेण॥ जो जाणइ देसीउ हासाउ लक्खणाई वा ज(धाऊ)य । वयणय गाहा छेअंकुवलयमालं पि सो पढउ॥ एआई जोण याणइ सो पिहुवाएउ पोत्थय घेत्तुं । एत्थं चिय अह णाहिति कइणो हि उ णिउ[ण]त्तणगुणेण॥ जो सज्जणो विअड्डो एसा रामेइ तं महालक्खं । जो पिसुणदुविअडो रसहावं तस्स णो देइ ॥" -कुवलयमालाकथायाम् [ जे. भां. ता. प. २५२] ३ ह्रीदेवीप्रसादाद् विरचितामेतां धर्मकथां सुजन-पाणिगृहीतीं कुर्वता तेन कविजनकेनेदं व्यज्ञपि"हे सुजन ! दुर्गतबालेव ऋजुपदगामिनी सरलोल्लापा भूषणविहीना चैषा कथा-कन्या मया तुभ्यं स्नेहेन दत्ताऽस्यै स्नेहं दद्याः, अस्याः स्खलित छादयेः, वचनं पूरयः, अथवा तव कुलस्य सदृशं कुर्याः' इति । एताश्च तत्प्रतिपादिका गाथा:-- __ जीए मह देवयाए अक्खाणं साहिय इमं सव्वं । तीए चिअ णिम्मविया एसा अम्हे मिसं एत्थ॥ दिअहस्स पहरमेत्ते गंथसय कुणउ भणसु को पुरिसोहिअयगया हिरिदेवी जइ मि लिहं तस्स णो देइ॥ पउमासणंमि पउमंमिआए पउमेण हत्थपउमम्मिा हिअयप उमम्मि सा मे हिरिदेवी होउ सणिहिआ॥ जइ किंचि लिंगभिण्ण विभत्तिभिण्णं च कारयवीहीणं । रहसेण मए लिहियं को दोसो एत्थ देवीए || उज्जअपयगमणिल्ला सरलुलावा य भूसणविहूणा । दुग्गयबाल व्व मए दिण्णा तुह सुअण ! णेहेण । णेहं देज्ज इमीए खलिअं छाएज वयणयं पुलए । अहवा कुलस्स सरिसं करेज हो! तुज्झ ज सुअणा!॥ दसिअकलाकलावा धम्मकहा यदिक्खियणरिंदा । इह लोए होइ थिरा एसा उसहस्स कित्ति व्य॥" ----कुवलयमालाकथायाम् [ जे. भा. ता. प. २५२ ] ४ यावत् स्तोकान्तरे दृष्टोऽनेनानेकवणिक्प्रसारिताबद्धक्रयविक्रयप्रवृत्तिवर्तमानकलकलरवो हट्ट. मार्ग इति । तत्र च प्रविशता दृष्टा अनेकदेशभाषालक्षिता देशवणिजः । तद् यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy