SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 'वि. सं. १५५३ वर्षे पद्ममन्दिरगाणः "प्राप्तोपसम्पद्विभवस्तदन्ते द्विधाऽपि सूरिर्जिनवल्लभोऽभूत् । जग्रन्थ यो ग्रन्थमनर्थसार्थप्रमाथिनं तीव्रक्रियाकठोरः ॥" -ऋषिमण्डलवृत्तौ ( प्रश० श्लो० ७) वि. सं. १६१९ वर्षे साधुकीर्तिगणिना जिनवल्लभीयसङ्घपट्टकस्यावर्चुरिय॑धायि। वि. सं. १६४० वर्षे पाठकपुण्यसागरः" स जयताजगतीजनवल्लभः परहितैकपरो जिनवल्लभः। चतुरचेतसि यस्य चमत्कृति रचयतीह चिरं रुचिरं वचः ॥" -जिनवल्लभीयप्रश्नोत्तरषष्टिशतककाव्यस्य लघुवृत्तौ । "वि. सं. १६४६ वर्षे समयसुन्दरगणिः "कृत्वा समीपेभयदेवसूरिं येनोपसम्पद्ग्रहणं प्रमोदात् । पपौ रहस्यामृतमागमानां सूरिस्ततः श्रीजिनवल्लभोऽभूत् ॥" -अष्टलक्षार्थी ( प्रश० श्लो० ११) "वि. सं. १६५१ वर्षे पाठकगुणविनयः १ एनां जेसलमेरुनाम्नि नगरे प्रारब्धवानश्विनी ___ कोटे वाग्गुरुपद्ममन्दिरगणिः पूर्णीचकारानु च । वर्षे वह्नि-शराशुगोडुपमिते वैशाखशुक्लत्रयो___ दश्यां शुक्रकरोद्भवे शुभतमे योगेऽल्पधीशेखरः ॥ -ऋ. म. कृ. २ तच्छिष्येण सुविहिता सुगमेयं साधुकीर्तिगणिनाऽपि । एकोनविंशसमधिकषोडशसंवत्सरे प्रवरे ॥ माघस्य शुक्लपक्षे पञ्चम्यां प्रवरयोगपूर्णायाम् । विबुधैः प्रपठयमाना समस्तसुखदायिनी भवतु ॥ -सङ्घ• अवचूरिः। ३ समर्थिता विक्रमसत्पुरेऽसौ वृत्तिर्वियद्-वार्धि-रसेन्दु १६४० वर्षे । __ गुरौ शुभश्वेतसहोदशम्यां श्रीजैनचन्द्राभिधसूरिराज्ये ॥- प्रश्नो• वृत्तिः । ४ श्रीविक्रमनृपवर्षात् समये रस-जलधि-राग-सो[म]समेते। श्रीमल्लामपुरेऽस्मिन् वृत्तिरियं पूर्णतां नीता ॥ -अ. र. श्रीजिनचन्द्रगुरूणां तेषां श्रीमद्युगप्रधानानाम् । राज्ये विजयिनि सैषा वृत्तिर्विदधे विधेयकृते ॥ वाचकवरगुणविनयैः श्रीमज्जयसोमपाठकविनेयैः। शुभवल्लीपल्लीपुरि शशि-शर-कायेन्दु १६५१ मितवर्षे ॥-सं. स. वृ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy