SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ 'वि. सं. १३२२ वर्षे धर्मतिलकमुनिः " इह हि किलैकदा वर्णनातिक्रान्तानुपमभागधेयाः सुगृहीतनामधेयाः सकललोकसंश्लाध्यमहाय॑विमलगुणमणिश्रेणयः संविग्नमुनिजनवातचूडामणयः स्वप्रज्ञाऽतिशयविशेषविनिर्जितामरसूरयः श्रीजिनवल्लभमूरयः श्रीअजित-शान्त्योः स्तवनं चतुर्विधश्रीश्रमणसङ्घश्रेयस्करं सप्तदशवृत्तप्रमाणं विशेषतः पाक्षिकादिपर्वणि पाठ्यं चिकीर्षवः" -जिनवल्लभीयाजितशान्तिस्तववृत्तिप्रारम्भे । वि. सं. १३२६ (१) वर्षीये सङ्घपुरजिनालयशिलालेखे"अपमलगुणग्रामोऽKष्मादधीतजिनागमः प्रवचनधुराधौरेयोऽभूद् गुरुर्जिनवल्लभः। सकलविलसद्विद्यावल्लीफलावलिविभ्रमं प्रकरणगणो यस्यास्येन्दोः सुधा बिभृतेतराम् ॥ १०१॥ सम्यक्त्वबोधचरणैस्त्रिजगजनौघचेतोहरैर्वरगुणैः परिरब्धगात्रं । यं वीक्ष्य निःस्पृहशिखामणिमार्यलोकः सस्मार सप्रमदमार्यमहागिरीणां ॥१०२॥" -वीजापुरवृत्तान्ते (पृ. ४ ) वि. सं. १३२८ वर्षे प्रबोधमूर्तिगणिः ( जिनप्रबोधसूरिः )'चान्द्रे कुलेऽजनि गुरुर्जिनवल्लभाख्यो हच्छासनप्रथयिताऽद्भुतकृच्चरित्रः ।'-कातन्त्रदुर्गपदप्रबोधे वि. सं. १२७८-१३३१ (१) वर्षे जगडुकविः'धंनु सु जिणवल्लहु वक्खाणि नाण-रयणकेरी छइ खाणि । बइतालीस सुद्ध पिंडु विहरेइ त्रिविधु मंदिर जगि प्रगटु करेइ ।' -सम्यक्त्वमाईचउपई (प्रा. गू. का. संग्रहः पृ. ८१, गा. ४१) वि. सं. १३३५ (१) वर्षे प्रभानन्दाचार्यः "*तस्मान्मुनीन्दुर्जिनवल्लभोऽथ तथा प्रथामाप निजैर्गुणौधैः । विपश्चितां संयमिनां गणे च (च वर्गे) धुरीणता तस्य यथाऽधुनाऽपि ॥" -ऋषभपञ्चाशिकावृत्तौ, वीतरागस्तोत्रविवरणेऽपि । १ नयन-कर-शिखीन्दुमिते विक्रमवर्षे तपस्यसितषष्ठ्याम् ।। वृत्तिः समर्थिताऽस्या मानं च सविंशतिस्त्रिशती ॥-अ. वृ. प्रान्ते । २ विक्रमनृपवर्षेऽष्टाविंशत्यधिक त्रयोदशशते। सम्पूर्णः शुच्या प्रतिपदि राधेऽश्विन्यां गुरौ पारे। -जेसलमेरभां० सूची (पृ. १७, अप्र० ५७) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy