SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्रशंसका: जिनवल्लभसूरिसन्तानीयैः प्रभूतैर्विद्वद्भिग्रन्थकारैर्ग्रन्थप्रारम्भप्रान्ते जिनचै... त्यादिप्रतिष्ठालेखप्रारम्भप्रान्तादौ निजपूर्वजपरिचायकप्रशस्तिप्रदर्शने " च प्रस्तुतोऽयं सूरि रिप्रशंसापूर्वमस्मारि । तत उद्धृत्यात्र किञ्चित् प्रदर्श्यते तथाहि वि. सं. १२९५ वर्षे चित्रकूटवास्तव्य सा. सल्हाकेन लेखितायां पुस्तिकायाम् " चारित्रिचूडामणिश्रीजिनवल्लभमूरिसन्तानीयश्रीजिनेश्वरसूरिपदपंकजमधुकरेण" इत्यादि । -जे० भा० सूची ( पृ. २६ ) 'वि. सं. १३०७ वर्षे पूर्णकलशगणिः - "तस्मिन् सोऽभयदेवसूरिरभवत् क्लृप्ताङ्गवृत्तिस्तत:* संविग्नो जिनवल्लभो युगवरो विद्यालिताराऽम्बरम् ।" -प्राकृतद्वयाश्रयवृत्तौ( प्रश० श्लो० २) वि. सं. १३१२ वर्षेऽभयतिलकगणिः-- "*तच्छिष्यो जिनवल्लभो गुरुरभाच्चारित्रवैचि(पावि)व्यतः सारोद्धारसमुच्चयो नु निखिलश्रीतीर्थसार्थस्य यः। सिद्धाकर्षणमन्त्रको न्वखिलसद्विद्याभिरालिङ्गनात्। कीर्त्या सर्वगया प्रसाधितनभोयानायविद्यो ध्रुवम् ॥" -सं. द्वयाश्रयवृत्तौ ( प्रश० श्लो० ४) ‘जज्ञे *तदीयपदवीनलिनीमरालः स्वेभ्यश्चरित्ररमया जिनवल्लभाख्यः ।' -न्यायालङ्कारप्रान्ते ( जेसलमेरभां० सूची पृ.४८) 'वि. सं. १३१२ वर्षे चन्द्रतिलकोपाध्यायः१ समर्थिता विक्रमराजवर्षे हयान्तरिक्ष-ज्वलनेन्दुसये । पुष्याशस्यामलफाल्गुनकादशीतिथौ याश्रयवृत्तिरेषा ॥ -प्राकृतव्याश्रयवृत्तिः (प्रश० श्लो. १४) २ अय्ये द्वादशभित्रयोदशशते श्रीविक्रमाब्दे ही(वि)यं । श्रीप्रहलादनपत्तने शुभदिने दीपोत्सवेऽपूर्यत । -सं. द्याश्रयवृत्तिः ( प्रश० श्लो० १३ ) ३ श्रीमद्वीसलदेवगूर्जरधराधीशेऽधिपे भूभुजां । पृथ्वीं पालयति प्रतापतपने श्रीस्तम्भतीर्थे पुरे । चक्षुः-शीतकर-त्रयोदशमिते संवत्सरे वैक्रमे काव्यं भव्यतमं समर्थितमिदं दीपोत्सवें वासरे॥ -अभयकुमारचरितम् (प्रश० श्लो० ४७) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy