SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ [ जिनदत्तसूरिविरचितं वित्थरियममलपत्तं कमलं बहुकुमय-कोसिया दूसिया । तेयस्सीण वि तेओ विगओ विलयं गया दोसा ॥ १२८ ।। विमलगुण-चक्कवाया वि सव्वहा विहडिया वि संघडिया । भमिरोहिं भमरोहिं पि पाविओ सुमणसंजोगो ॥ १२९ ॥ भव्वजणण जग्गियमवग्गियं दुद्रसावयगणेण । जडुमवि खंडियं मंडियं य महिमंडलं सयलं ॥ १३० ॥ चन्द्रोपमा अत्थमई सकलंको सया ससंको वि दसियपओसो । दोसोदए पत्तपहो तेण समो सो कहं हुज्जा ? ॥ १३१ ।। विष्णूपमा संजणियविही संपत्तगुरुसिरी जो सया विसेसपयं । विण्हु व्व किवाणकरो सुरपणओ धम्मचकधरो ॥ १३२ ।। ब्रह्मोपमा दंसियवयणविसेसो परमप्पाणं य मुणइ जो सम्म । पयडविवेओ छच्चरणसम्मओ चउमुहु व्व जए ॥ १३३ ॥ शम्भूपमा धरइ न कवडयं पि हु कुणइ न बंध जडाण कया वि । दोसायरं च चकं सिरंमि न चडावए कह वि ॥ १३४ ॥ विस्तृतममलपत्रं कमलं बहुकुमत-कौशिकाः दूषिताः। तेजस्विनामपि तेजो विगतं विलयं गता दोषाः ॥ १२८ ॥ विमलगुण-चक्रवाका अपि सर्वथा विघटिता अपि सङ्घटिताः । भ्रमणशीलभ्रमरैरपि प्राप्तः सुमनः-संयोगः ॥ १२९॥ भव्यजनेन जागृतमवल्गितं दुष्टश्वापदगणेन । जाड्यमपि खण्डितं मण्डितं च महीमण्डलं सकलम् ॥ १३०॥ अस्तमयति सकलङ्कः सदा सश(शशा)कोऽपि दर्शितप्रदोषः । दोषोदये प्राप्तप्रभस्तेन समः स कथं भवेत् ? ॥ ११ ॥ संजनितविधिः सम्प्राप्तगुरुश्रीर्यः सदा विशेषपदम् । विष्णुरिव कृपाणकरः सुरप्रणतो धर्म-चक्रधरः ॥ १३२ ॥ दर्शितवद(च)नविशेषः परमात्मानं च जानाति यः सम्यक् । प्रकटविवेकः षट्चरणसम्मतश्चतुर्मुख इव जगति ॥ १३३ ॥ धरति न कपर्दिकामपि हि करोति न बन्धं जटा(डा)नां कदाऽपि । दोषाकरं च चक्र शिरसि नारोपयति कथमपि ॥१३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy