________________
[ जिनदत्तसूरिविरचितं
व्या० - बहवो लोका लुञ्चितशिरसो दृश्यन्ते परं राग-द्वेषाभ्यां सह विoसन्ति विहरन्ति । पठन्ति गुणयन्ति शास्त्राणि व्याख्यानयन्ति परं परमार्थो यस्तत्र शास्त्रे तं न जानन्ति विरतिहीनत्वेन तत्फलाभावात् ॥ ७॥
060
तिणि वेसिणि ते चोर रिहिल्लिङ मुसहि लोउ उम्मग्गिण घल्लिउ । ताहं पमत्तउ किवइ न छुट्टाइ जो जग्गइ सद्धम्म सुवइ ॥ ८ ॥ [ तेन वेषेण ते चौराः स्थिता मुष्णन्ति लोकमार्गे क्षित्वा । तेभ्यः प्रमत्तः कथमपि न मुच्यते यो जागर्त्ति सद्धर्मे स वर्तते ॥ ८ ॥ ]
व्या० - तेन वेषेण साधुसम्बन्धिना उपलक्षिताश्चौराः स्तेनास्ते तत्त्वतो लोकमोषणपरत्वाद् वेषस्याकिञ्चित्करत्वात् विप्रतार्य मुष्णन्ति लोकमुन्मार्गे क्षित्वा तेभ्यो लिङ्गिभ्यः प्रमत्तो धर्माधर्मविचाराचतुरतया निरवधानः कथमपि न छुट्टति न मुच्यते तद्ग्रास्यो भवतीत्यर्थः । यो जागर्ति धर्माधर्मविचारचातुर्येण सावधानो भवति सद्धर्मे स एव वर्त्तते ॥ ८ ॥
Jain Education International
ते वि चोर गुरु किया सुबुद्धिह सिववहुसंगममुहर सलुद्धिहि । ताहि विखावहि अप्प - उपासह छुट्ट कह विन जिंव भवपासह ॥ ९ ॥
[ तेऽपि चौरा गुरवः कृताः स्वबुद्धिभिः शिववधूसङ्गमसुखरसलुब्धैः ।
तेषामपि खादयन्त्यात्मोपासकानां
छुटति कथमपि न यथा भवपाशात् ॥ ९ ॥ ]
व्या०-- तेऽपि चोरा गुरवः कृता आगमासंस्कृताभिर्निजमतिभिः शिववधूसङ्गमसुखरसलुब्धैः । तेषामपि पार्श्वादात्मानं खादयन्ति । आत्मीयभोजनादिवस्तूपयोगेन छुटति मुच्यते कथमपि न यथा भवपाशात् संसारसम्बन्धात् ॥ ९ ॥ इदानीं बाह्याकारभेदेन विशेषमनुपलक्षयतो मुग्धस्य विशेषप्रतिपत्त्यर्थमाहदुख होइ गो - क्विहि धवलउ पर पेज्जंतर अंतरु बहलउ ।
For Private & Personal Use Only
www.jainelibrary.org