SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ उपदेशरसायनरासः ] [श्रावका विधिधर्मस्याधिकारिणो य एव न भवन्ति दीर्घसंसारिणः । अविधिं कुर्वन्ति न शुभगुरुवारिता जिनसम्बन्धिनी धारयन्ति न दारिकाम् ॥ २७ ॥] श्रावका विधिधर्माधिकारिणस्त एव ये न भवन्ति महानर्थहेत्वकार्यनिवृत्तिव्यङग्यशुद्धचित्तत्वेन दीर्घसंसारिणः । अविधिं जिनभवने भोजन-शयनादिरूपं नैव कुर्वन्ति शुभगुरुवारिताः । इदं च पदमुत्तरत्रापि सर्वत्र योज्यम् । तथा जिनसम्बन्धिनी तत्परिग्रहस्थितां वेश्यां न धारयन्ति, तस्याः सर्वदा पापप्रपारूपत्वादित्यर्थः ॥ २७ ॥ अथ विधिमेवाहजइ किर फुल्लई लब्भइ मुल्लिण तो वाडिय न कहि सहु कूविण । थावर घर-हट्टइ न करावहि जिणधणु संगहुँ करि न वद्धारहि ॥ २८ ॥ [ यदि किल पुष्पाणि लभ्यन्ते मूल्येन तदा वाटिकां न कुर्वन्ति सह कूपेन । स्थावराणि गृह-हट्टादीनि न कारयन्ति जिनधनं सङ्ग्रहं कृत्वा न वर्धयन्ति ॥ २८ ॥] यदि किल पुष्पाणि मूल्येन लभ्यन्ते तदा वाटिकां न कुर्वन्ति सह कूपेन स्थावराणि स्थिरतराणि देवसत्कतया देवद्रव्येणैव गृह-हट्टादीनि न कारयन्ति । जिनस्य धनं गणिम-धरिम-मेय-पारिच्छेद्यादिरूपं तद्रव्येण संगृह्य न वर्धयन्ति जिनस्य (?) ॥ २८॥ जइ किर कु वि मरंतु घर-हट्टइ देइ त लिज्जहि लहणावद्देई । अह कु वि भत्तिहि देइ त लिज्जहि तब्भाडयधाण जिण पूइज्जहि ॥ २९ ॥ [ यदि किल कोऽपि म्रियमाणो गृह-हट्ट ददाति तदा गृह्यते लभ्यानुसारेण । १ ख. ग, व्यंग । २ क. शयनरूपं । ३ क. सर्वत्रापि । ४ ख. ग. ° हिं। ५ क. करहिं । ६ क. संगहु उ । ७ क. कारयन्तीत्यर्थः । ८ ख. ग लिजहिं । ९ ख. ग. वइ । १० ख. ग. तब्भाडइ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy