SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ [ जिनदत्तसूरिविरचित धर्मोपदेशमारभते सूत्रकारः । गृहव्यवहारे गृहव्यापार एव हलकर्षण-सेवावाणिज्यादावेव मा लग्ना आसक्तास्तिष्ठथ । अन्तराऽन्तरा धर्मव्यवहारमपि कुरुतेत्यवधारणफलम् । क्षणे क्षणे आयुर्जीवितं गलद् भ्रश्यत् प्रेक्षध्वम् । प्रायः पर्यायाकथनं सर्वत्र सूत्रपदानां प्रसिद्धत्वादित्यर्थः ॥ १ ॥ तथा च किमित्याहलद्धउ माणुसजम्मु म हारहु अप्पा भव-समुद्दि गउ तारहु । अप्पु म अप्पंहु रायह रोसह करहु निहाणु में सव्वह दोसह ॥ २॥ [ लब्धं मानुषजन्म मा हारयत आत्मानं भवसमुद्रगतं तारयत । आत्मानं माऽर्पयत राग-रोषयोः कुरुत निधानं मा सर्वदोषाणाम् ॥ २ ॥] लब्धं मानुषजन्म मा हारयत मा निरर्थकं नयत । आत्मों भवसमुद्रगतस्तार्यतां तत्पारं नीयताम् । तदुपायमाह-आत्मानं मा अप्पयत तद्वशं मा नयत राग-द्वेषयोः । तद्वशवर्तित्वेन मा कुरुत निधानं सर्वदोषाणामित्यर्थः ॥ २॥ दुलहउ मणुयजम्मु जो पत्तउ सहलउ करहु तुम्हि सुनिरुत्तउ । सुहगुरु-दसण विणु सो सहलउ होइ न कीवइ वहलउ वहलउ ॥३॥ [ दुर्लभं मनुजजन्म यत् प्राप्त सफलं कुरुत यूयं सुनिरुक्तम् । शुभगुरुदर्शनं विना तत् सफलं भवति न कथमपि शीघ्रं शीघ्रम् ॥ ३॥] दुर्लभं मनुजजन्म यत् प्राप्तं सफलं कुरुत तद् यूयं सुनिरुक्तं सुनिश्चितम् । शुभगुरुदर्शनं च विना न तत् सफलं भवति कथमपि । तथा 'वहलउ वहलउ' इति लोके हि यत्र विवाहादौ प्रमुदितजनसमूहः सवेषाभरणः परस्परप्रीत्या क्रीडति तद् वहलवहलम् । जन्मन्यपि यत्र पुत्र-कलत्र-राजसन्मान-लक्ष्मीवत्त्वं लोक-लोकोत्तरविशिष्टचेष्टावत्त्वं च तद् वहलवहलमित्यर्थः ॥३॥ १ क. माणस' । २ ख. ग. अप्पह । ३ क. मम। ४ ख. ग. °षं जन्म । ५ क. आत्मानं । ६क.० गत तारयत आत्मानं मोक्षं प्रापयतेत्यर्थः । तथा आ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy