________________
१४
स्नपनकारं जनं मुक्त्वा यत्र न विभूषणं श्रावकजनैर्न क्रियते यत्र गृहचिन्तनम् ॥ २३ ॥]
यंत्र सूर्यादेः संक्रान्तिर्ग्रहणं वा न स्नान-दान-पूजाविधानादिना आराध्यते, मिथ्यारूपत्वात् तस्य । माघे मासि हरि - हर - सूर्यादीनामिव जिनस्याप्यप्रे गैरेयकमण्डलकं रक्तवर्णपुष्प - चन्दनाद्यभ्यर्चितं न क्रियते । यत्र श्रावकाणां शिरसि दृश्यते कृतो न वस्त्रवेष्टनकः । उपलक्षणं चैष शेषस्याप्येकसाटिकोत्तरीयातिरिक्तस्य वस्त्रान्तरपरिहारस्य । स्नपनकारान् जनान् मुक्त्वा यत्र न विशेषविभूषाकरणं शृङ्गारादिवृद्धिहेतुः श्रावकजनैर्न क्रियते । यत्र गृहचिन्तनं गृहसम्बन्धिवाणिज्यादिकार्यानुध्यानमित्यर्थः ॥ २३॥
[ जिनदत्तसूरिविरचिता
१०७
जहिं न मलिणचेलंगिहि जिणवरु पूइयइ मूलपडिम सुइभूइ वि छिवइ न सावियई । आरत्ति उत्तारिउ जं किर जिणवरह तंपि न उत्तारिज्जइ बीयजिणेसरह ॥ २४ ॥ [ यत्र न मलिन चेलाङ्गैर्जिनवरः पूज्यते मूलप्रतिमां शुचिभूताऽपि स्पृशति न श्राविका । आरात्रिकमुत्तार्यते यत् किल जिनवरस्य तदपि नोत्तर्यते द्वितीयजिनेश्वरस्य ॥ २४ ॥ ]
यत्र न मलिनवस्त्र - शरीरैर्जिनवरः पूज्यते । मूलप्रतिमां च शुचिभूताऽपि कृतस्नानाद्युपचाराऽपि योषिन्न स्पृशति । आकस्मिकस्य स्त्रीशरीरधर्मस्य कथञ्चित् तदाऽपि सम्भवात् । तस्य च महारक्तरूपत्वेनात्याशातनाहेतुत्वात् । अत्याशातनायाच सप्रातिहार्यप्रतिमया सामान्यरूपयाऽपि (१) आउट्टियावराहं सन्निहिया न खमए जहा पडमा' इति वचनात् असहनात्, तथा च कथञ्चिदनर्थस्यापि भावात् । मूलप्रतिमायाश्च - ( २ ) जमहिगयबिंबसामी सव्वेसिं चेव अब्भुदयहेऊ' इति वचनात् । समस्त संघाभ्युदयहेतुत्वेन स्थापितत्वात् । आशातनायाश्च सामान्यरूपाया अपि तत्र रक्षणात्, किं पुनरेवंविधमहाशातनायाः ? तस्मात् सुष्ठुक्तं शुचिभूताऽपि न स्पृशतीति । आरात्रिकं यत् किलोत्तारितमेकस्य जिनवरस्य तदेव नोत्तार्यते द्वितीयादेर्जिनेश्वरस्य निर्माल्यरूपत्वापत्तेस्तस्येत्यर्थः ॥ २४ ॥
Jain Education International
(१) कृतापराधं सन्निहिता न क्षमते यथा प्रतिमा ।
(२) यदधिगतबिम्बस्वामी सर्वेषां चैवाभ्युदयहेतुः ।
१०४ क. यदि । १०५ ख. ग. मंडलं । १०६ ख. ग. 'नादि अभ्य । १०७ ख. ग. जिं ।
For Private & Personal Use Only
www.jainelibrary.org