________________
बर्चरी ]
जाइ नाइ न कयग्गहु मन्नइ जिणवयणु कुणइ न निंदियकंमु न पीडइ धम्मिर्यंणु । विहिजिणहरि अहिगारिउ सो किर सलहियइ सुद्धउ धम्मु सुनिम्मलि जसु निवसइ हियइ ॥ १७॥ [ जाति-ज्ञातेर्न कदाग्रहो मन्यते जिनवचनं करोति न निन्दितं कर्म न पीडयति धर्मिजनम् । विधिजिनगृहेऽधिकारी स किल श्लाध्यते
शुद्धो धर्मः सुनिर्मले यस्य निवसति हृदये ॥ १७ ॥] यत्र च जाति-ज्ञातिकदाग्रहः स्नात्रादौ नास्ति । जातिधर्केटश्रीमालीयोंदिः, ज्ञातिगोष्टिकपुत्र-पौत्रादिः । कदाग्रहो देवस्य दक्षिणादिदिशि अयमेव स्वानं करोति, नान्य इत्यसदभिनिवेशः । तथा विधिजिनगृहे अधिकारी समस्तकृत्यचिन्तकः स एव श्लाध्यते; यो मन्यते जिनवचनम् , करोति न निन्दितं कर्म द्यूतादिव्यसनपैशुन्य-जुगुप्सितव्यवहारादिकम् । न पीडयति धार्मिकं जनं देवद्रव्योग्राहणिकादावपि । शुद्धो धर्मो देवद्रव्योपभोग-कटुविपाकाद्यनुचिन्तनरूपः सुनिर्मले यस्य मनसि सदा निवसतीत्यर्थः ॥ १७ ॥
जित्थु ति-चउरसुसावयदिहउ दव्ववउ निसिहिं न नंदि करीवि कुवि किर लेइ वउ । बलि दिणयरि अँत्थमियइ जहि न हु जिणपुरउ दीसइ धरिउ न सुत्तइ जहि जणि तूररउ ॥ १८ ॥ [ यत्र त्रिचतुरसुश्रावकदृष्टो द्रव्यव्ययो निशि न नन्दिं कारयित्वा कोऽपि किल लाति व्रतम् । बलिदिनकरेऽस्तमिते यत्र न खलु जिनपुरतो
दृश्यते धृतो न सुप्ते यत्र जने तूर्यरवः ॥ १८ ॥] यत्र च त्रि-चतुरसुश्रावकप्रतीतो द्रव्यव्ययः कर्मकरादिविषयः क्रियते । निशि नन्दि कारयित्वा कोऽपि किल व्रतं न गृह्णाति । बलिरपि दिनकरेऽस्तं गते यत्र नैव प्रतिमापुरतो दृश्यते धृतः । तथा सुप्ते जने प्रहरमात्रातिक्रमे वादित्रशब्दो न भवत्यसंयतजनजागरणभयादित्यर्थः ॥ १८ ॥
जहिं रयाणहि रहभमणु कयाइ न कारियइ
लउडारमु जहिं पुरिसु वि दिंतउ वारियइ । ८४ ख. ग. धम्यिमजणु । ८५ क. °यादिता । ८६ क. कराविवि । ८५ ख. ग. अस्थि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org