SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ पौषधविधिप्रान्ते-- गणिजिणवल्ल हेण पोसहविहिमिह लिहियं हियठया । सइ हियए कुणंतु निसुणंतु गुणंतु मुणंतु विहिरया ॥ सङ्घपट्टकप्रान्ते-(परि० १, पृ० ८६ द्रष्टव्यम् ) प्रश्नोत्तरषष्टिशतकप्रान्तेप्रत्येकं हरिधान्यभेदशशिनः पृच्छन्ति किं लुब्धकः ! त्वं प्राप्तं कुरुषे मृगव्रजमधोऽखादद् गृहीताऽवदत् । कीदृग् भाति सरोऽर्हतश्च सदनं किं चाल्पधी प्नुवन् पृष्टः प्राह तथा च केन मुनिना प्रश्नावलीयं कृता? ॥-अव० जिनवल्लभेन। अजितशान्तिस्तवप्रान्ते इय विजया-जियसत्तुपुत्त सिरिअजियजिणेसर ! ___ तह अइरा-विससेणतणय ! पंचमचकीसर ! । तित्थंकरसोलसम ! संतिजिण वल्लह सतह कुरु मंगलमवहरसु दुरियमखिलं पि थुगंतह ॥ पार्श्वनाथस्तोत्रप्रान्ते वाघारियपाणि य मासिएण सावणसियद्रमीए तुमं । सम्मेयपव्वए जिण वल्लहसिवसुक्ख पत्त जए ॥ भत्तिब्भरादि-वीरस्तोत्रप्रान्ते इय तुह गुणकणगुणणेण जं मए किंचि अज्जियं कुसलं । तेण तुम चिय मज्झं सया वि जिण वल्लहो होज्जा ॥ दुरियरयादि-वीरस्तोत्रप्रान्ते-- एवं वीरजिणेस दीणेसर ! तुमं मोहंधविद्धसणं । भवंभोरुहबोहसोहजणयं दोसायरुच्छेयणं । थोउं जं कुसलाणुबंधिकुसलं पत्तो म्हि किंचि तओ जाइज्जा जिण वल्लहो मह सया पायप्पणामो तुह ॥ भावारिवारणादि-चीरस्तोत्रप्रान्ते इत्थं ते समसंस्कृतस्तवमहं प्रस्तावयामासिवान् आशंसे जिनवीर ! नेन्द्रपदवीं न प्राज्यराज्यश्रियम् । लीलाभांजि न वल्लभप्रणयिनी-वृन्दानि किन्त्वर्थये नाथेदं प्रथय प्रसादविशदां दृष्टिं दयालो! मयि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy