SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ -५.१४२] पञ्चमो विमागः [९७ तेषां संख्यानभेदानां नामानीमान्यनुक्रमात् । कोय॑न्तेऽनादिसिद्धान्तपदरूढीनि यानि वै ॥ १३० पूर्वाङ्गं च तथा पूर्व पर्वाङ्ग पर्व. साह्वयम् । नयुतानं परं तस्मान्नयुतं च ततः परम् ॥ १३१ कुमुदाङ्गमतो विद्धि कुमुदाह्वमतः परम् । पद्माङ्गं च तथा पद्मं नलिनाङ्गमतोऽपि च ॥ १३२ नलिनं कमलानं च तथान्यत् कमलं विदुः । तुटयङ्ग तुटितं चान्यदटटाङ्गमथाटटम् ॥ १३३ अममाङ्गमतो ज्ञेयमममाख्यमतः परम् । हाहाङ्ग च तथा हाहा हूहूश्चैवं प्रतीयताम् ॥ १३४ लताङ्ग च लताद्धं च महत्पूर्वं च तद्वयम् । शिरःप्रकम्पितं चान्यत्ततो हस्तप्रहेलितम् ॥ १३५ अचलात्मकमित्येवंप्रकारः कालपर्ययः । संख्येयो गणनातीतं विदुः कालमतः परम् ॥ १३६ यथासंभवमेतेषु मनूनामायुरुह्यताम् । संख्याज्ञानमिदं विद्वान् सुधीः पौराणिको भवेत् ॥ १३७ अल्पे शिष्टे तृतीयान्ते क्षीणे वृक्षगुणे क्रमात् । लोभादिषु प्रवृद्धषु कर्मभूमिश्च जायते ॥ १३८ असिमसिः कृषिविद्या वाणिज्यव्यवहारता। इति प्रोक्तानि कर्माणि शिल्पानि च महात्मना॥१३९ अहिंसादिगुणैर्युक्तस्त्यागेन्द्रियजयात्मकः । दर्शनज्ञानवृत्तात्मा ततो धर्मो हि देशितः॥१४० पुरग्रामनिवेशाश्च आकरः पत्तनानि च । अध्यक्षव्यवहाराश्च आदिराजकृता भुवि ॥ १४१ जिनाश्चक्रधरा भूपा हलिनः केशवा अपि । कर्मभूमिषु जायन्ते नाभूवन ये युगत्रये ॥ १४२ यहां उन संख्याभेदोंके इन नामोंका ययाक्रमसे निर्देश किया जाता है जिस प्रकारसे कि वे प्रवाहस्वरूपसे अनादि आगमके पदोंमें प्रसिद्ध हैं ॥१३०॥ पूर्वांग, पूर्व, पांग, पर्व, नयुतांग, नयुत, कुमुदांग, कुमुद, पांग, पद्म, नलिनांग, नलिन, कमलांग, कमल, तूटयंग, तुटित, अटटांग, अटट, अममांग, अमम, हाहांग, हाहा, हूहू-अंग, हूहू, लतांग, लता, महालतांग, महालता, शिरःप्रकम्पित, हस्तप्रहेलित और अचलात्मक ; इस प्रकारकी पर्यायोंस्वरूप वह काल संख्येय कहा जाता है। इससे आगेके गणना रहित उस कालको असंख्येय काल जानना चाहिए ॥१३१-१३६॥ उपर्युक्त कुलकरोंकी आयु यथासम्भव इन्हीं भेदोंमें जानना चाहिये । इस संख्याज्ञानका जानकार पुराणका वेत्ता (पण्डित) होता है ।।१३७॥ तृतीय कालके अन्तमें थोड़ा-सा ही काल शेष रह जानेपर क्रमशः कल्पवृक्षोंकी फलदान शक्तिके नष्ट हो जानेसे मनुष्योंमें लोभादिकी वृद्धि होती है और इस प्रकारसे कर्मभूमिका प्रारम्भ होता है ।।१३८॥ असि (शस्त्रधारण), मसि (लेखन कार्य), कृषि (खेती), विद्या (संगीत, नृत्य एवं अध्यापन आदि), वाणिज्यव्यवहार (क्रय-विक्रय आदि) तथा शिल्प (कारीगरी), ये कर्मभूमिमें महात्मा नाभिरायके द्वारा आजीविकाके योग्य छह कर्म कहे गए थे ।। १३९ ॥ उस समय अहिंसा आदि गुणोंसे संयुक्त, त्याग व इन्द्रियनिग्रहके आश्रित; सम्यग्दर्शन, सम्यग्ज्ञान एवं सम्यक्चारित्रस्वरूप धर्म बतलाया गया था ।।१४०॥ कर्मभूमिका प्रारंभ होनेपर इस पृथिवीपर भगवान् आदिनाथने ग्रामाध्यक्ष आदिके व्यवहारके साथ ही पुरों, ग्रामों, आवासों आकएँ एवं पत्तनोंकी भी रचना की थी ।।१४१।। तीर्थंकर, चक्रवर्ती, बलदेव, नारायण और प्रतिनारायण; ये तिरेसठ शलाकपुरुष कर्मभूमियोंमें उत्पन्न १बनवतांगं । २ व नवतं । ३ प हयमतः। ४ प प्राकारः । ५ ५ रुह्यताम। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001872
Book TitleLokvibhag
Original Sutra AuthorSinhsuri
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year2001
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Geography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy