SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रथमः पादः इदेतौ नूपुरे वा ॥ १२३ ॥ नूपुरशब्दे ऊत इत् एत् इत्येतौ वा भवतः । निउरं नेउरं । पक्षे। नूउरं । मूपुर शब्द में ऊ के इ भऔर ये दो ( स्वर ) विकल्प से होते हैं। उदा०-निउरं, नेउ । ( विकल्प... ) पक्ष में :-नूउरं । ओत्कूष्माण्डी-तूणीर-कूर्पर-स्थूल-ताम्बूल-गुडूची-मूल्ये ॥१२४॥ एषु ऊत ओद् भवति । कोहण्डी कोहली। तोणीरं। कोप्परं । थोरं । तम्बोलं । गलोई । मोल्लं। कूष्माण्डी, तूणीर, कूपर, स्थूल, ताम्बूल, गुडूची और मूल्य इन शब्दों में, ऊ का ओ होता है। उदा.-कोहण्डी... ."मोल्लं । स्थूणातूणे वा ॥ १२५ ॥ अनयोरुत ओत्वं वा भवति । थोणा थूणा । तोणं तूणं । .. स्थूणा और तूण शब्दों में, ऊ का ओ विकल्प से होता है । उदा०-थोणा...... तूर्ण। ऋतोऽत् ॥ १२६ ॥ भादेकारस्य अत्वं भवति । घृतम् घयं। तृणम् । तणं । कृतम् । कयं । वृषभः । वसहो । मृगः । मओ । घृष्टः घट्ठो । दुहाइ अमिति । कृपादिपाठात् । ( शब्द में से ) आदि ऋकार का अ होता है। उदा० --घृतम् .. ."अहो । (प्रश्न दुहाइअं [ द्विधाकृतम् ] वर्णान्तर कैसे होता है ? उत्तर :- ) दुहाइअं शब्द कृपादिगण होने के कारण ( इस शब्द में ऋ का इ हुआ है )। आत्कृशामृदुकमृदुत्वे वा ॥ १२७ ॥ एषु आदे ऋत आद् वा भवति । कासा किसा। माउक्कं मउअं। माउक्कं मउत्तणं। कुशा, मृदुक और मृदुत्व शब्दों में, आदि ऋ का आ विकल्प से होता है । उदा.-कासा... ...'मउत्तणं । इत्कृपादौ । १२८॥ कृपा इत्यादिषु शब्देषु आदेत इत्वं भवति । किवा। हिययं । मिट्ठ रसे एव । अन्यत्र मळं । दिळं । दिठी। सिळं । सिट्ठी । गिण्ठी । पिच्छी। भिऊ । भिंगो। भिंगारो। सिंगारो। सिआलो। घिणा। धुसिणं । विद्धकई । समिद्धी । इदुधी । गिद्धी। किसो। किसाणू । किसरा। किच्छं। तिप्पं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy