SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणे नावइ। पेक्खे विणु मुहु जिणवरहो दाहरनयण सलोणु । __ नावइ गुरुमच्छरभरिउ जलणि पवीसइ लोणु ॥ ३ ॥ जणि। चम्पय'कुसुमहो मज्झि सहि भसलु पइट्ठउ । सोहइ इंदनीलु जणि कणइ वइट्ठउ ॥ ४॥ जणु । निरुवमरसु पिएं पिएवि जणु ( ४.४० १.३ ) । __ अपभ्रंश भाया में, इव शब्द के अर्थ में नं नउ, नाइ, नावइ, जणि और जणु ऐसे ये छः (शब्द) आते हैं। उदा०-नं (शब्द):-नं मल्लजुज्झ.."करहि ॥ नउ (शब्द):-रविअत्थमणि ..."दिण्णु ॥ १ ॥ नाइ (शब्द):-वलयावलि.''नाइ ॥२॥ नावइ (शब्द):--पेक्खे विण ...."लोण ॥३॥ जणि (शब्द):--- चम्पय'''बइट्टउ ॥४॥ जणु (शब्द):--निरुवम... जणु ॥ लिङ्गमतन्त्रम् ॥ ४४५॥ अपभ्रंशे लिङ्गमतन्त्रं व्यभिचारि प्रायो भवति । गय कुम्भई दारन्तु { ४.३४५.१ ) । अत्र पुल्लिङ्गस्य नपुंसकत्वम् । अब्भा लग्गा डुंगरिहिं पहिउ रडन्तउ जाइ । जो एहो गिरिगिलणमण सो किं धणहे धणाइ ॥ १ ॥ अत्र अल्भा इनि नपुंसकस्य पुंस्त्वम् । पाइ विलग्गी अन्त्रडी सिरु ल्हसिउ खन्धस्सु। तो वि कटारइ हत्थडउ बलि किज्जउँ कन्तस्सु ॥२॥ १. प्रेक्ष्य मुखं जिनवरस्य दीर्घनयनं सलावण्यम् । गुरुमत्सरभरितं ज्वलने प्रविशति लवणम् ॥ २. चम्पककुसुमस्य मध्ये सखि भ्रमरः प्रविष्टः । शोभते इन्द्रनीलः इव कनके उपवेशितः ॥ ३. अघ्राणि लग्नानि पर्वतेष पथिकः (आ) रटन् याति । यः एषः गिरिग्रसनमनाः स कि धन्यायाः धनानि (घृणायते ?) ॥ ४. पादे विलग्न अन्त्रं शिरः सस्तं स्कन्धात् । तथापि ( तदापि ) कटारिकायां हस्तः बलिः क्रियते कान्तस्य ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy