SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३१० पाइ चतुर्थ: पाद: अत्र अंडी इति नपुंसकस्य स्त्रीत्वम् । सिरि' चडिआ खन्ति फलई पुणु डालई मोडन्ति । तो वि महदुम सउणाहं अवराहिउ न करन्ति ॥ ३ ॥ अत्र ढीलई इत्यत्र स्त्रीलिंगस्य नपुंसकत्वम् । अपभ्रंश भाषा में, (शब्द के ) लिंग नियमरहित (अनिश्चित) और प्रायः व्यभिचारी ( यानी बदलने वाले, उदा० - स्त्रीलिंग का नपुंसकलिंग होना इत्यादि ) होते हैं । उदा०- गय --दारन्तु यहाँ ( कुम्भ शब्द के ) पुल्लिंग का नपुंसकलिंग हुआ है । अब्भा''''''घणाइ ॥ १ ॥ ; यहाँ अब्भा शब्द में, नपुंसकलिंग का पुल्लिंग हुआ है । "कन्तस्सु ॥ २॥ ; यहाँ पर अंडो (शब्द) में नपुंसकलिंग का स्त्रीलिंग हुआ है । सिरिकरन्ति ||३||; यहाँ डालई (शब्द) में स्त्रीलिंग का नपुंसकलिंग हुआ है । शौरसेनीवत् ॥ ४४६ ॥ अपभ्रंशे प्रायः शौरसेनीवत् कार्यं भवति । सीसि हरु' खणु विणिम्मविदुखणु कण्ठि पालंबु किदु रदिए । विहिदुखणु मुण्डमालिएँ जं पणएण तं नमहु कुसुमदामकोदण्डु काम हो ॥ १ ॥ अपभ्रंश भाषा में, प्रायः शौरसेनी ( भाषा) के समान कार्य होता है । उदा०सौसि कामही ॥१॥ व्यत्ययश्च ॥ ४४७ ॥ प्राकृतादि भाषालक्षणानां व्यत्ययश्च भवति । यथा मागध्यां तिष्ठश्चिष्ठः ( ४२६८ ) इत्युक्तं तथा प्राकृतपैशाची शौरसेनीष्वपि भवति । चिष्ठदि । अपभ्रंशे रेफस्याधो वा लुगुक्तो मागध्यामपि भवति । शद' - माणुश-मंश- भालके कुम्भ - शहश्र - वशा हे शंचिदे, इत्याद्यन्यदपि द्रष्टव्यम् । न केवलं भाषालक्षणानो त्याद्यादेशानामपि व्यत्ययो भवति । ये वर्तमाने काले प्रसिद्धास्ते भूतेपि भवन्ति । अह पेच्छइ रहुतणओ । अथ प्रेक्षांचक्र े इत्यर्थः । आभास इ १. शिरसि आरूढाः खादन्ति फलानि पुनः शाखा मोटयन्ति । तथापि ( तदापि ) महाद्रुमाः शकुनीनां अपराधितं न कुर्वन्ति " २. शीर्षे शेखरः क्षण विनिर्मार्पितं क्षणं कण्ठे प्रालम्ब कृतं रत्याः । विहितं क्षणं मुण्डमालिकीयां यत् प्रणयेन तत् नमत् कुसुमदामकोदण्डं कामस्य ॥ ३. शत- मानुष-मांस - भारकः कुम्भ-सहस्र-वसाभिः संचितः । ४. अथ प्रेक्षते रघुतनयः । ५. आभाषेत रजनीचरान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy