SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणे पृथग्योग उत्तरार्थः। अपभ्रंश भाषा में, क्त्वा प्रत्यय को एप्पि, एप्पिण, एवि और एविणु ऐसे ये चार आदेश होते हैं । उदा०-जेप्पि...."तत्तस्सु ॥१॥ ( सूत्र ४.४३९ से ) प्रस्तुत नियम पृथक् कहने का कारण यह है कि इसका उपयोग अगले (सूत्र ४.४४१ में) हो । तुम एवमणाणहमणहिं च ॥ ४४१ ॥ अपभ्रशे तुमः प्रत्ययस्य एवं अग अणहं अणहिं इत्येते चत्वारः, चकारात् एप्पि एप्पिण एवि एविण इत्येते, एवं चाष्टावादेशा भवन्ति । देवं दुक्करु' निअयधणु करण न तउ पडिहाइ। एम्वइ सुहु भुंजणहँ मणु पर भुंजणहि न जाइ ॥ १ ॥ जेप्पि' चएप्पिण सयल धर लेविण तवु पालेवि । विणु सन्ते तित्थेसरेण को सक्कई भुवणे वि ॥ २॥ अपभ्रंश भाषा में, तुम् प्रत्यय को एवं अण, अपहं और अगहिं ऐसे ये चार { आदेश ), ( और सूत्र में से ) चकार के कारण एप्पि, एप्पिणु एवि और एविणु ऐसे ये (चार आदेश), इसी प्रकार ( कुल ) आठ आदेश होते हैं । उदा-देव...... जाट ॥१॥; जेपि ......"भुवणे वि ॥२॥ गमेरेप्पिण्वेप्प्योरेलग वा ॥ ४४२ ।। अपभ्रंशे गमेर्धातोः परयोरेप्पिणु एप्पि इत्मादेशयोरेकारस्य लुग भवति वा। गम्पिणु 'वग्णारसिहि नर अरु उज्जेणिहि गम्पि । मुआ परावहिं परम पउ दिव्वन्तरई म जम्पि ॥१॥ पक्षे। १. दातुं दुष्करं निजकधनं कर्तुं न तपः प्रतिभाति । एवमेव सुखं भोक्तुं मनः परं भोक्तु न याति ॥ २. जेतुं त्यक्तुं सकलां धरां लात तपः पालयितुम् । विना शान्तिना तीर्थश्वरेण कः शक्नोति भुवनेऽपि ॥ ३. गत्वा वाराणसी नराः अथ उज्जयिनों गत्ता। मृता: प्राप्नुवन्ति परमपदं दिव्यान्तराणि मा जल्प !! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy