________________
चतुर्थः पादः
क्त्व-इ-इउ-इवि-अवयः ॥ ४३९ ॥ अपभ्रंशे क्त्वा प्रत्ययस्य इ इउ इवि अवि इत्येते चत्वार आदेशा भवन्ति ।
हि अडा जइ वेरिअ घणा तो कि अभि चडाहुं । अम्हहं बे हत्थडा जइ पुणु मारि मराहुं ॥ १ ॥
गयघड भज्जिउ जन्ति ॥ (४.३६५.५) । इवि।
रक्खइ' सा विसहारिणी बेकर चुम्बि वि जीउ ।
पडिविम्बिअमुंजालु जलु जेहिं अडोहिउ पीउ ॥२॥ अवि।
बाह विच्छोडवि जाहि तुहुँ हउ तेवइ को दोसु ।
हि अयट्ठिउ जइ नीसरहि जाणउँ मुञ्ज सरोसु ॥ ३ ॥ अपभ्रंश भाषा में, क्त्वा-प्रत्यय को इ, इउ, इवि, और अवि ऐसे ये चार आदेश होते हैं। उदा०-इ ( आदेश ):-हिअडा... .. मराहु ॥१॥ इउ ( आदेश ):गयघड... ... ..'जन्ति ॥ इवि ( आदेश ):-रक्खइ... .. पीउ ॥ २ ॥ अवि ( आदेश ):-बाह""सरोसु ॥ ३ ॥
__एप्प्येप्पिण्वेव्येविणवः ॥ ४४० ॥ अपभ्रंशे क्त्वा-प्रत्ययस्य एधि एप्पिणु एवि एविणु इत्येते चत्वार आदेशा भवन्ति ।
जेप्पि असेसु कसायबलु देप्पिणु अभउ जयस्सु ।
लेवि महव्वय सिवु लहहिं झाएविणु तत्तस्सु ॥ १॥ १. हृदि यदि वैरिणो धनाः ततः किं अभ्रे ( आकाशे ) आरोहामः ।
अस्माकं वो हस्तौ यदि पुनः मारयित्वा म्रियामहे ॥ २. रक्षति सा विषहारिणी द्वौ करो चुम्बित्वा जीवम् ।
प्रतिबिम्बितमुजालं जलं याभ्यामनवगाहितं पीतम् ॥ ३. वाहू विच्छोट्य याहि त्वं भवतु तथापि को दोषः ।
हृदयस्थितः यदि निःसरसि जानामि मुञ्जः सरोषः । ४. जित्वा अशेषं कषायबलं दत्वा अभयं जगतः। लात्वा महावतं शिवं लभन्ते ध्यात्वा तत्त्वस्य ( तत्त्वम् ) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org