SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ प्राकृतध्याकरणे ३०५ त्वतलोः प्पणः ॥ ४३७॥ अपभ्रंशे त्वतलोः प्रत्यययोः प्पण इत्यादेशो भवति । वड्डप्पणु परि विअइ ( ४.३६६.१ )। प्रायोधिकारात् । वड्डत्तणहो तणेण .४.३६६.१ )। अपभ्रंश भाषा में, त्व और तल् इन दो प्रत्ययों को पण ऐसा आदेश होता है । उदा०-वड्डप्पणु.. .."पाविअइ । प्रायः का अधिकार होने से, ( कभी कभी प्पण ऐसा आदेश न होते, तण आदेश होता है। उदा.-) वड्डत्तणहो तणेण । तव्यस्य इएव्व उं एव्वउँ एवा ॥ ४३८॥ अपभ्रंशे तव्य-प्रत्ययस्य इअव्व एव्वउएवा इत्येते त्रय आदेशा भवन्ति । एउ' गृण्हेप्पिणु 5 मई जइ प्रिउ उव्वारिज्जइ । महु करिएब्व किं पि ण वि मरिएव्वउँ पर देज्जइ ॥ १॥ देसु चाडणु सिहि कढणु धणकुट्टणु जं लोइ । मंजिट्ठएं अइरत्तिए सब्बु सहेव्वउ होइ ॥ २ ॥ सोएवा पर वारिआ पुप्फवईहि समाणु । जग्गेवा पुणु को धरइ जइ सो वेउ पमाणु ॥ ३॥ अपभ्रंश भाषा में, तव्य प्रत्यथ को इएव्वउ, एव्य उ', और एवा ऐसे ये तीन आदेश होते हैं। उदा०-एं उ... ..'देज्णइ॥ १॥ देसुच्चाडण" ""होइ ॥२॥; सोरावा... पमाण ॥ ३ ॥ १. एतद् गृहीत्वा यद् मया यदि प्रियः उद्वार्यते ( त्यज्यते )। मम कर्तव्यं किमपि नापि मर्तव्यं परं दीयते ।। २. देशोच्चाटनं शिखिक्वथनं धनकुट्टनं यद् लोके । मञ्जिष्ठया अतिरक्तया सर्ग सोढव्यं भवति ॥ ३. स्वपितव्यं परं वारितं पुष्पवतीभिः समानम् । जागरितव्यं पुनः कः धरति यदि स वेदः प्रमाणम् ॥ २० प्रा० व्या० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy